________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकत्रचेत्नार्धमैत्रीनदासाधैंकोगुणवायत्रापिचेच्यादिशेषाभावस्तापूर्णामैत्रीगुणत्रयम् * अथ योनिकूटशार्दूलविकाडिनहगाह अश्विन्यंवपुयोरिनि अश्विनीशतनारकयोहयोचोयोनिरुक्तः एवंस्वातीहस्तयोः कासरोमहिषः लुलायोमहिपोवाहहिषद्कासरसैरभारत्यमरोत्ते कर्णः श्रवण: अंबुपूर्व पादानयोर्वानरोमर्कट चांदमृगः अअयोनिब्रह्मा नरोहिणीनयोरहिःसर्प कुरंगोहरिणाअनुराधाज्ये ष्ठयोःदीशभविशाखाचित्रयोाघः बुभ्य‘उत्तराभादपदाअर्यमोत्तराफाल्गुनीतयोर्गोयोकि भन्यप टम् फलमाह पादगयोरिनिएकस्मिन्यादेचरणेगनयोरुक्तनक्षत्रयोन्योःपरस्परमहावैरंभवेत् यथा अ अश्विन्यंबुपयोहयोनिगदितःस्वास्यर्कयोः कासरूसिंहोवस्वजपाइयोःसमुदितो यास्यास्ययोः कुंजर मेषोदेवपुरोहितानलायोःकर्णाबुनोर्वानरः स्याद्देश्याधि जिनोस्तथैवनकुलश्यांदाजयोन्योरहिः 25 श्चिन्यंबुपयोहयोनिगदितःस्वात्यर्कयोः कासरइतिपादः तत्रोक्तयोर्भयोन्योरश्चमहिषयोर्महावैरम्भर वसिंहहस्तिनोरित्यादि एनत्फलमाह अत्रिः एकयोनिषुसंपत्यैदंपत्योःसंगमःसदाभिन्नयोनिषुमध्यःस्या दरिमायोनचेत्तयोः योनेरथोरैरभाव सतुकार्योवियोगद राशिवश्यंचयद्यस्तिकारयेन्नतुदोषभाभत्रा तिवैरेचरोदासानमैत्रानिमत्रमेणगुणविभामगोव्याघादीनां अनिवरतंत्रगुणाभावः शुनकमार्जारादीनां वैरस्तकोगुणः अश्वमेषादीनागौदास्यंतत्रगुणद्वयम्योमेषादीनांमैत्रतत्रगुणत्रयम-एकयोनौअतिमैत्र For Private And Personal Use Only