________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुरी हिजा ब्राह्मणाः ततोनंतरमन्येमेषसिंहधनराशयोन पा.सत्रियाः रषकन्यामकराविशोवेश्याः मिथुनन वि.म. लाकुंभाः अंप्रिजा- भूदानववरवधूराश्योर्वभॊज्ञालायरस्यवर्णनोबाह्मणादिकावपूरधिकाज्येष्ठवर्णा धर्नशस्यनेकिंतुसमाहीनावाशस्यनरखर्क एकोगुणःसहग्वर्णेनथावर्णोत्तमेवरेहानपणेवरेशून्यंकय्या हुःसदृशेदलामनिर अथवश्यकूटमिंदपज्जयाह हिलेनि नरराशयोमिथुनकन्यातुलाएपांमेषादयः सर्वेपिसिंहत्यकापश्या- ननुजलचराणांसहानवस्थानानकथंपश्यतनपाजलजास्तभक्ष्यामि एषांनर, राशानांजलजा:मकरकुंभमानकास्नुभक्ष्या किंपुनश्याइतिसूचयिनंतुशब्दःसिंहस्यालिंश्विकंविना हिवामृगेंद्रनरराशिवश्या सर्वेनथैषांजलजाश्वभक्ष्या सर्वेपिसिंहस्थव शेविनालिंज्ञेयंनराणांव्यवहारतोऽन्यत्र कन्यादरभयावकन्याभ वरभादपि गणयेन्नवरच्छेषेत्रापद्रिामसवस्मृतम् र सर्वेवश्या अन्यदनुक्तंचतुष्पदानांजलचराणांवश्यावश्यनराणांमनुष्याणांव्यवहारनोज्ञेयम् वश्यकूटवश्यभक्ष्यवैरभेदेनविधा तत्रवरराशे:स्वाराशौवश्येसनिगुणस्यम् भयेएकोगुण रेगुणामाः र अश्चताराकूस्मनुष्टुमार कन्यादिति कन्यानक्षत्राहरनक्षत्रंयावगणयेत्पथावरनक्षत्रादपिक न्यानक्षत्रंगणयेनतोशिष्ट केनवभिर्भतेयदवशिएंनच्चेत्रिपंचसप्तमितं भवेत्तम सदशभस्मृतम् | न्यथाएकहिचतुः षडष्टनवमिनंचेत्तदाशनम् उभयत्रापित्रिपंचादिमिनेशेषेतारामैत्रानास्त्येवगणाभाकर For Private And Personal Use Only