________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरी लग्नेआदिशब्देनजन्मनियोविषाणांबायणानांआयगर्भेपिमपिशब्यनारनीयगादावपिबनीबालोब || स.प. |नयज्ञोपवानपिचाधिक स्यात् क्षत्रादीनांक्षावयवैश्यानांपुनरनादिमरितीयगर्भादिवालकेसतिजन्मक्षमा सलग्नादौविद्याधिकोबतीस्यात्नभायगर्भेनुतेषांसर्वथानिषेधएकशौनकः जन्मोदयेजन्मसनारकासुमा सेनथाजन्मनिथौचराशोबनविभोल्यपरिशुनोपियाज्ञोविशेष पाथन पृथिव्याम् गर्भाटमेगर्गपराशरा यैः फलंयदुक्तंबनबंधनेतातोधिकंजन्मसुनारकासुमासे थवाजन्मनिवाडयानाम्भवमभूदेववाडवारत्य भिधानान् प्रथमदशमैकोनविंशनक्षत्राणायहणार्थजन्मसतारकास्पिकक्तम् जन्ममासनिषेधस्त आ जन्मक्षमासलग्नादौबतेविघाधिकोबती आयगर्भपिविषाणांक्षत्रानामना दिमे 45 बटुकन्याजन्मराशेषिकोणायरिसप्तगः यगर्भविषय क्षाषियवैश्ययोगविषाणांतुपाडवानामितिविशेषोलेराद्यगर्भानायगर्भसाधारणंजन्ममासे उपनयनम्जन्ममासादौशस्तमिनिज्ञेयम् 5 अथगुरुररमनुष्टुभार बहुकन्यति बदुरुपनयनाधिका रानथाकन्यारवाजासपसंजन्मराशेर्नवपंचमैकादशरिनीयसप्तमस्थानस्थिनोएल श्रेष्ठउत्तम दशष तीयपथमस्थानस्थिनोगुरु पूजयापूजाविधानेनानुष्ठितेनश्रेष्ठ अन्यत्रचतुर्थाष्टमहादशस्थानस्थोनियो निफिरस्त्यर्थ नारः बालस्यपलहागोपिशायाजीवोवलपदरूपयोक्तवसरेकार्यमनुक्तेनोपनायनम् / / |सः उक्तपिवर्षेनगुरुर्वलाचेतूशांसापरास्तंबतधर्म अनुक्तवर्षेसबलपदोपिनैवैतयोरदबलंगरी For Private And Personal Use Only