SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामवेदोह्यथर्वणशनिवेदकमान्जीवसकारसौम्या शाखेशः स्युःऋग्वेदस्यगुरुः यजुषः शुक्र साम्गोभी म भयर्पणोबुधास्वामी 5 वर्णेशशावेशयो प्रयोजनक्सननिलकेनाह शासेशेति यःस्वशारणाधिपस्ता स्पचारस्तमुर्लग्नंच वार्यबलंगोचरपकारेणस्वगृहायवस्थिनलेनवावलवलंचबतबंधेपनीरशस्तम् यथा गुरु: ऋग्वेदिनामाशोउनोगुरुधारेगुरुटग्नेधनुर्मानास्येगुरुबलेचसनिउपनयनमतीवशुभम् एवंसर्वत्र ज्ञेयम् नारदः शास्साधिपनिवारअशाखाधिपरलंशिशोः शाखाधिपतिलग्नचत्रितयंदुर्लभवने-शास्ये ति शारवावेदस्तस्येश:स्वोक्ते जीवेरनि जीभृगौचकाराच्याखेशेनणेशेगापिजिनपराजितेनीचरा शिस्थेचसनिबनेनानुष्ठिनेनसनांचेदशास्त्रविधिनाचेराध्ययनविधिभित्पनैमित्तिकौनस्पातकर्मानुष्ठाना शारवेशवारतनवीर्यमतीवशस्तंशावेशसूर्यशशिजीवबलेबसत जीवेगो रिपुगृहेविजिनेचनीचेस्याडेदशास्त्रविधिनारहितोबतन 44 व्यसेपांसमाहाररस्ते नराहनोबत्तास्यान् वसिष्ठः शारवेशगुरुसुकाणांमौट्येवाल्येचवार्धके नैयोपनयनंकार्यवर्णेशेदुर्वलेस नीति तेन भौमबुधयोरस्तेसामगाणशारिवनोरुपनयनारिननवत्ती नितत्त्वम्भवनाचायवस्थित पिशावेशेपरिहारमास्वसिष्ठः शत्रुनीचाधिशत्रुस्थेवांशेपास्वोच्चभागमे शाखेशेवागुरौशुक्रेननीचफ लममुननि शकस्यशत्रुराशिस्थवरषभस्थेकदाचिसंभवानि नाचगवंशरदिवैश्यसपनयेदिनिवैश्यो पनयनंसंभवतीनिध्येयम् 4 अथजन्ममासादे पनिपसवमाह जन्मतिजन्मनक्षजन्ममासेजन्म For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy