________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सामंतारिषुशोभनाइयर्थःजन्मभंसामनेनिषिदमाहपसिष्ठः बालान्नफक्तौबतबंधनेचराजाभिषेक खलुजन्मधिष्ण्यम् त्वनिष्टंसतनं विवाहसामंतयात्रादिषुमंगलेषु सुरुः मासपयुक्तकार्येषुमूट खगुरुशकयोः नदोषकत्मलोमासोगुादित्यादिकंतथा पद्यपिपुंसरनस्यपथमकर्तव्यत्वात्तत्पूर्वनिरूपणमावश्यकम् नथापिकरित्सामंतेनसहैवविधानात्बहुषुनथैवाचारदर्शनान्सामंतमुहूर्त्तए |वप्रथममुक्तः नृसिंहः सामंतोन्नयनस्योक्ततिथिवारभाराशिषु पुंसंचकारयेहियान्सहवैकदिनेथचार |ति - अथमासेश्वराः स्त्रीणांचंद्रबलंचवसनानिलकेनाह मासेश्चराइनि अष्टममासे आधानलग्ना सामंतोटमषष्ठमासिशभदै द्राविकोणेपलैलामारिधिषवाधुवांत्यस हेलग्नेचरंभांशके मासेश्वराःसिनकुजेज्यरवींदुसौरचंदात्मजास्तनुपूचं द्रदिवाकरा:स्युः स्वीणांविधार्बलमुशंतिविवाहगर्भसंस्कारयोरितरकर्मसु भत्तुरव 9 धिपःस्त्राणामिनि विवाहेगर्भसंसारेगर्भाधानपुंसवनसामंतादिरूपेस्त्रीणामपि चंद्रबलंगायम् इतरकर्मसवस्यालंकारादिधारणादिषुभ रेपचंदवलंयाह्यम् यदाभ मृतस्तदापुन स्त्रीणामेव राजमार्नेडः विवाहकार्ये कुसममनिष्ठागर्भपतिष्ठावनिताविशन्दी अन्यानिकार्याणिधवस्पशदीपस्यौविहीनेषमदात्मशघ्या अययेषांपृथगेवपुंसरनमित्याचारः नदर्थपुंसवनमुहूर्तवि ॥ष्णुपूजासहूर्नचंद्रवज्जयाह पूर्वोदितौरनि पूर्वोदित:सामनकर्मण्युदितैस्तिथ्यादेभिरुपलक्षितनृतीये / For Private And Personal Use Only