________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सस आभिननितिथिभिः उपलक्षिनेदिने मासाधिपेपावरेपुरेसनीत्यर्थः एतादृशसमयेअष्टमषष्ठमासि अष्टममासेपष्टमासेवासामंतःसामनकर्मास्योगर्भसंस्कार: कार्यतबशायही केंद्रधिकोणेसहि.स पापैः लाभारिधिषुसहि भांशकेलग्ने पुरुषराशौविषमराशौलग्ने नवांशेचविषमराशीसनि तदासीमंतः शुभः अत्रविशेषमाहकश्यपः चंदोपिशादोज्ञेयस्यकाषशश्मव्ययान् सीमंतलग्नादे कोपितरः पंचाधरिः फगः हतिसामाननींसोपितङ्गर्भवानसंशयः ननधनेनयोर्सग्नेनै धनेशहिसंयुते नयोःस्त्रापुंसयोः अस्यापवादः लग्नादटमराशीश: केंद्रगःशुभवीक्षिकः यद्यप्यष्टमभस्योक्तंदोपमा जीवारिदिनेमृगेज्यनिर्कनियोचादिनिबभौरितामार्करसाष्टवर्य तिथिभिर्मासाधिपेपीवरे शध्यपोहति गर्ग:सामंतोन्नयनंकार्यशशांशेशभलग्नगे। कुलीरयुगकन्याश्चवाः शेषाश्यशोभनारनि अत्रयहबलेसनिकुलारमिथुनकन्याअपियायापनि ज्ञेयम् अतएवमूलेलग्रविचारोनकृतः कारिकायाम् संनक्षत्राणिचैतानितिष्योहस्तःपुनर्वस: अ भिजियोष्ठपाच्चैअनुराधाविपुकतथा ऋक्षस्यमध्यमेपादयेसामनरष्यतेइत्युक्तम् अथमत्तांतर म् वाभांस्यसदहे सुवाणिरोहिण्युत्तराअत्यंरेवती एषुतथासनाशुभयहाणांचंदज्ञगुरुशुकाणांचा रेवाकार्यम् गुरु: रोहिण्येदवमादित्यपुष्यहस्तोत्तरात्रयम् पौष्णवैष्णवचैवसीमंतेसौम्यवासराइल For Private And Personal Use Only