________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथात्रशामध्याशभनक्षत्राण्यनुष्टुभाह श्रुतित्रयेति श्रवणश्यक्षिपभ्रवस्वातीनक्षत्रेप-सिनां / बरेश्वेतवस्त्रेचाचंरजःशभमितिपूर्वणसंबंधः मूलेदितिभंपुनर्वस:पितरोमया मित्तिकाविशाख / एतेषनक्षत्रेषुमध्यमम् परेषभरणाज्येष्ठा शेषापूर्वाचयेषु असन् अनिष्टम् अवविशाखामूलयो | मध्यमवाभिधानंयसिष्ठवाक्येदुष्टफलश्रवणान् द्विदैव पुष्पवतीषमत्तारुखैवमोघामयवैरिसंघामा लेषकामाधिकहानसखाव्यसूःभुसोडुनदोपचित्तेनि 2 अथनिंघरजोदर्शनंशालिन्याह भदेनि / भद्रापसिना निद्रानिद्रावस्थायां संध्यापानमध्यान्हसायंसंध्या उपरागेयहणे पातेव्यतीपानेमापा नेच शेषंस्पष्टम् आद्यरजोदर्शनंनोसन् अनिएफलमित्यर्थः 3 अथरजस्खलास्मानमुहूर्नवसंतति शुनित्रयमृदक्षिणध्रुवस्वातौसितांबरु मध्यंचमूलादितिभोपित्तमिश्रपरेध संत् 2 भदानिद्रासक्रमेदारिक्तासंध्याषष्टीहादशीवैश्तेषु रोगेष्टम्यां चंद्रसूर्योपरागेपानेचायनोरजोदर्शनंसत् 3 हस्तानिलाश्चिमगमैत्रवसन वारव्य शकान्वितैः शानियोशमवासरच लकेनाह हस्तानिलेनि एषुएकादशनम || वेषु शानियोरितामारहिततिथी श्रुभवारेचंदबुधगुरुशुक्रवारे आर्तववतीऋतुमतीस्त्री स्नायात अथविशेषमाह मृगेति मृगरेवतीसानी हस्ताचिनारोहिणीनक्षत्र स्माताऋतुमती अरंशीघ्रगर्भलभते लपुक्षिपमरंदुतमित्यमरोक्त दाक्षिणात्यास्तुचतुर्थदिवसएक्स्मनची For Private And Personal Use Only