________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु.टी. एवंचंद्रवारेअन्नंभक्ष्यमाप्तिरित्यादि 9 इनिश्रादेवज्ञरामविरचितायांसहतमुहूर्तक्रिसमणि गो-पसकायांगोचरपकरणंचतुर्थसमाप्तम् 4 5 5 5 अयसंस्कारप्रकरणंच्या व्यायते तत्रसंस्क्रियतेअनेनौतेनस्मार्तेनवाकर्मणापुरुषइनिसंस्कार: स्वीयस्वायजानौसामान्या / / विशेषविहितवैदिकस्मातकर्मानुष्ठानद्वारारष्टविशेषाधायकइनियावन् लक्षणयातदर्थोक्तादिनश-|| यादिसंस्कारशब्देनोच्यने तस्यपकरणमुपक्रमः नेचसंस्कारागर्भाधानादयोऽशाचत्वारिंशत्तत्रगर्भाधानपथमसंस्कारः सचरजस्वलारुयधीनः नतोरजोदर्शनाच्छुभाशमफलमुक्तंवसिष्ठेन प्रथमरजोदर्शननःशभाशभभवतिसर्वलोकानामिनि नत्रशभसूचकरजोदर्शनमनुष्टुमाह आयमिति राधोवै| अयसंस्कारपकरणपारम्यते . आयुरजःशभंमाघमार्गराधेषफाल्गु ने ज्येष्ठ श्रावणयोःशक्लेसहारेसत्तनीदिवा 1 शाखः इषआश्विनः अन्येमसिहयः / एषुमासेषुआयरजः प्रथमोइवरजोदर्शनंस्वाधर्मशभंभविष्यच्छुभसूचकम् तथा मुक्तेशुक्लपक्षे कृष्णपक्षेतुदशमीपर्यतंमध्यनज्ञेयम् कृष्णपक्षस्यदशमीमध्यमंफलमादिशरिनि परिनिशेषः स द्वारेसतांचंद्रबुधगुरुशकाणांवारे सत्तनौसमीचीनलग्नेशभस्वामिकलग्नेदिवादिनसे आरजोद | निंशामित्यर्थः अत्राशुभफलापवादमाहवसिष्ठः अशामपिसमसंचानवेसंपभूनंसरगुरुसितयु | || नेवाक्षिनेवाथलग्ने तिमिरमियकटोरज्योतिरुपनिकालेक्षयमथसमुपैनिभामुयादीप्सितानि कठोरज्यो / निःसूर्यः For Private And Personal Use Only