________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हंसः सः आकाशोहः भृगुःसःमायाहीं ताररुद्धः प्रणवपुटितः तेनॐक्षसंहंसाह्रींओमितिसप्ताः॥ 76 // मातृकामाहाअकाराद्याइति प्रसिद्धा इत्यर्थः॥७॥षडंगमाहापंचेति।क्कीबाऋऋलल तद्धीनाःसानुस्वारायेह एवंप्राणान्प्रतिष्ठाप्यमातृकान्यासमाचरेत्॥अकाराद्याक्षकारांतावर्णाःप्रोक्तातुमातृका।।७७॥प्रजापति मुनिस्तस्यागायत्रीछंदईरितम्॥सरस्वतीदेवतोक्ताविनियोगोऽखिलाप्त।हलोबीजानिचोक्तानिस्वराः शक्तयईरिताः॥७८॥मूविक्रेहदिन्यस्येदृष्यादीनसाधकोतमपंचवगैर्यादिभिश्चपडंगानिसमाचरेत् ॥७९॥कीवहीनशशांकाढयह्रस्वदीर्घातरस्थितैः।सानुस्वारैर्जातियुक्तैर्ध्यायदेवी हृदंबुजे।।८०॥पंचाश दणैरचितांगभागांधृतेंदुखंडांकुमुदावदाताम्॥वराभयेपुस्तकमक्षसूत्रभजेगिरंसंदधतींत्रिनेत्राम्॥८॥ स्वदीर्धास्तदंतरस्थितैःसबिंदुभिःजातयोहृदयायनमइत्यादयस्तद्युक्तैःषड्गैःषडंगं अंकखंगंधंडंआंहृदयायन मइत्यादि // 78 ॥७९॥८॥ध्यानमाह // पंचाशदिति / वर्णरंगरचनान्यासाद्वोध्या वराक्षस्रजोदक्षयोः॥ 1 अव्यक्तंकीलकम् / २मूीत्यादिशक्तिबीजयोरपिपूर्वोक्तस्थानोपलक्षणम् ऑक्षसंहसःहींओं ब्रह्मऋषयेमूनिगायत्रीछंदसेनमःवके सरस्वतीदेवतायैनमो हृदिहंबीजेभ्योनमो गुह्ये स्वरशक्तिभ्योनमः पादयोः // एवमृष्यादि // 3 प्रयोगस्तु / अंकखगघंडंआंअंगुष्ठाभ्यां नमः॥ इंचंपई तर्ज० इत्यादि / अंकं ५आंदृदयायनमः // इत्यादि // नमःस्वाहावषट्चैवहुंचौषटफटकमेणतु॥ For Private and Personal Use Only