________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्तिंहींशणिक्रौं॥४६॥आत्मनेइतिआत्मनेनम इत्यंतानित्वगादीनि हृदि न्यस्येत्यादिवर्णपूर्वाणियंत्वगा त्मनेनम इत्यादि।सद्य ॐकारस्तदन्वितआकाशोहःतदाद्यमोजा होंओजआत्मनेनमःखं हः तदादिकंप्रा6 नणं हं प्राणात्मनेनमः॥४७॥ भृगुःसः॥ तदादिकं जीवं संजीवात्मनेनमायादयोवर्णाश्चंद्रेणानुस्वारेणभूषि नाभ्यंतहृदयाच्छक्ति (ही) हृदंतमस्तकाच्छृणिम् (कौं)॥ त्वंगसृङ्मांसमेदोस्थिमजाशुक्राणि विन्यसे त्॥४६॥आत्मनेहृदयांतानियादिसप्तादिकान्यपिओजःसद्यान्विताकाशपूर्वप्राणंतुखादिकम्॥४७॥ भृग्वादिकंन्यसेज्जीवमेतानहृदयदेशतः // यकाराद्याआयवर्णाःसर्वेस्युश्चंद्रभूषिताः॥ 18 // ततः समस्तमूलेनमूादिचरणावधि // विधायव्यापकन्यासंविन्यसेत्पीठदेवताः॥ 19 // मंडूकश्चाथका लाग्नरुद्रआधारशक्तियुक् // कूम्माधरासुधासिधुश्वतद्वापसुगावपाः॥५०॥ तायुताःकार्याः // 48 // मंडूकइत्यादिपीठदेवताः॥सुधासिंधुरित्यत्रसमुद्रविशेषवक्ष्यति॥विरागतावैराग्यन आदिकाअधर्मायनम इत्यादि // 49 // 50 // 1 यत्वगात्मनेनमारंअसृगात्मनेनमइत्यादि // 2 यरलवंशंषसंहळंक्षमूर्धादिचरणावधिव्यापकंकुर्यात् ॥३ममंडूकायनमः कंकालाग्निरुद्राय होओजात्मने, हं प्राणात्मने संजीवात्मने एवंसर्वत्रधर्मपूर्वेषुचतुर्युनसमासः अंअधर्माय अंअज्ञानाय अंअविरागारवर्यायनमः // 5 // For Private and Personal Use Only