________________ Shri Mahavir Jain Aradhana Kendra www.bath.org Acharya Shri Kalassagasun Gyanmandir CW पाया-चमनीयमधुपर्का इति चत्वारि पात्राणि सायकलशोतविधिना स्थापयेत् // अशक्तश्चेद्गुरुवीरात्मबलिभोगेति पंचपात्राणि पाद्या ध पचारार्थमेकं वा पात्रं स्थापयेत् // तत्राप्यशक्तश्चेना एकमेव शंख संस्थापयेत् / / अथ घंटास्थापनप्रयोगः // देवदक्षिणतः घंटांत संस्थाप्य नोंद कत्या पूजयेत // तथा च ॐ भर्भवः सः गरुडाय नमः / आवाहयापि सर्वोपचारार्थ गंधाक्षतपुष्पाणि समर्पयामि नम तरं०१० स्करोमि " इत्याबाह्य / “ॐ जगद्धने मंत्रमातः स्वाहा " इति मंत्रण घंटास्थितगरुडं घंटा च संपूज्य गरुडमुद्रां प्रदर्शयेत / / इति / प्राचंटास्थापनम्॥अथ अखण्डदीपस्थापनप्रयोगः॥देवस्य दक्षिणभागे घृतदीपं वामे तैलदीपं स्थापयेत॥तथा च / दीपपात्रं गोघृतेन तैलेन / वाऽऽपर्य एकविंशनितंतुभिवति निःक्षिप्य प्रणयेन (ॐ) प्रचाल्य सुदर्शनमंत्रेण धृतदीपं पूजयेत् / / सुदर्शनमंत्रो यथा-ॐ राँग्रूर र सुदर्शनायात्राय फट् स्वाहा" इति मंत्रेण गंधपुष्पाग्यां पूजयेत् // तैलदीपं पाशुपतासमंत्रण पूजयेत॥पाशुपतास्त्रमंत्रो यथा-"ॐ श्ली पशु हूं फट् स्वाहा " इति मंत्रेण पूजयेत् // इति संपुज्य हस्तद्वयेन दीपशिखां स्पृष्ट्वा मंत्रं पठेत // तत्र मंत्रः // ॐ अधोराय घोरत माय महारौद्राय वीरभद्राय ज्वालामालिने नर्वदुष्टप्राणोपसंहात्र हुं फट् स्वाहा” इति पठित्वा तेजमात्मानं समर्प्य चिनं शोधयेत् // तथा च- हुं फट् स्वाहा इति मुखे // 3 // ॐ रक्षरक्ष हुं फट् स्वाहेति हृदये॥२॥हस्तं दत्वात्मरक्षा निधाय "ॐ" इति मंत्रेण चंदनपुष्पाणि करायां मर्दयित्वा पुष्पाक्षतानादाय "ॐ ते सर्व विलयं यांत ये मां हिंसंति हिंसकाः। मृत्युरोगभयक्लेशाः पतंतु रिपुमस्तके // 1 // " इति मंत्रेणैशान्यां दिशिदूरतः पुष्पं क्षिप्त्वा हस्तौ प्रक्षाल्याचमेत् // इत्यखण्डदीपस्थापनम् // इति दीपं संस्थाप्य गंधाक्षतादिपूजोपकर आगमार्थ तु देवानां गमनाथ तु रक्षसाम् // घंटानादं प्रकुर्वीत पाश्रादचंदा प्रपूजयेत् // दी धृतयुतं दक्षे तेलयुकं च वामतः / दक्षिणेच सितां वर्ति बामतो रक्तवर्तिकाम् // 2 // For Private And Personal use only