________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir नमः // 2 // दक्षिणे। ॐ रौं रोयै नमः // 3 // नेत्ये ॐ का काल्यै नमः // 4 // पश्चिमे। ॐ कं कलविकरण्यै नमः // 5 // वायव्ये / / ॐ बं बलविकरण्यै नमः // 6 // उत्तरे / ॐ बं बलप्रमथिन्यै नमः // 7 // ऐशान्ये / ॐ मसर्वभूतदमन्यै नमः ॥८॥पीठमध्ये॥ ॐ प्रम मनोन्मन्यै नमः॥९॥इति पीठशक्तीः पूजयेत्॥ ततः स्वर्णादिनिर्मितं यंत्रं ताम्रपाने निधाय धृतेनात्यज्य तदुपरि दुग्धधारांजलधारां |च दद्यात्। स्वच्छवस्त्रेण संशोष्य // शक्तिगंधाष्टकेन यंत्रं विलिख्य "ॐ नमो भगवते बटुकाय मकलगुणात्मशक्तियुक्ताया नंताय योगपीठात्मने नमः॥” इति मंत्रेण पुष्पायासनं दत्वा वक्ष्यमाणं देवयंत्र पूजनं विनैव केवलं पीठमध्ये संस्थाप्य पात्रासादनं कुर्यात् तत्रादी साम्बकलशस्थापनम्॥देवदक्षिणे यर्शकर्दममिश्रितजलेन भूमि विलिप्य त्रिकोणं च कृत्वा जलेन प्रोक्ष्य ततत्रिकोणांतर्मायां ह्री'विलिब्य त्रि कोणेषु कटंत्रयेण संपूजयेत्॥तद्यथा / मलस्यखंड त्रयं कृत्वा अग्निकोणे प्रथमकटं दक्षिणकोणे द्वितीयकूटं वामकोणे तृतीयकूटं च संपूज्य त्रिकोणमध्ये ह्रीं कारदेशे ॐ ह्रीं आधार शक्तिीयो नमः / इति आधारशक्तीः पूजयेत् // ततः मूलेन नमः इति त्रिपदा आधारं प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य ततः प्रथमकूटमुच्चार्य धर्मप्रददशकलाव्यातात्मने वह्निमंडलाय नमः इत्याधारं संपूज्य पूर्वादिक्रमेण दश वह्निकला लिंगस्थां पूजयेद्देवी पुस्तकस्था तथैव च॥ मंडलास्था महागायां यंत्रस्यां प्रतिमासु च // सौवर्ण राजते ताने पट्टे मतांचवा भुवि // बिना यंत्रण चेत्पूजा | देवतानप्रसीदति॥२ स्वयं टमोलोरयंरोचनागुरु॥कामीरमृगनाभिं चसायच मल पोद्भवम एष गंध: समाख्यातासर्वदा चंडिकाप्रियः ॥३'कुळावस्वर्णरुप्यशिलाकम कपाळानापु मुम्भपम। नारिकेलं च शंख च मुनाः शुक्तिसमुद्भवम्।।पुण्यवृक्षसमुहतं पात्रसंलोलितं शुभम् साध्यसाधकयोमध्ये पट विशद गुलं भवेत्॥ द्वादशांगुटमद्रच हाधोभागे तथांगुलम् द्वादशांगुलमध्यं तु तत्र संस्थापयेद्बुधः। स्वार्थ च द्वादश त्यक्त्वादिया च द्वादशं त्यजेताद्वादशांगुलम ध्यस्थं तब चाचनिधापयेत // 4 यक्षकर्दममाह धन्वतरि:-कारागरूकस्तूरीकुंकुम चंदन तथा // महासुगंधिमित्युको नामतो यक्षकदमः // 5 मुन्नवंदत्रयंकृत्वा फिटसंशोभवति। For Private And Personal Use Only