________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir वायव्ये / ॐ ह्रीं छ एकनेत्रेशभृतमातृकात्यां नमः / एकनेत्रेशभूतमातृकाश्रीपा० // 7 // ऐशान्ये / ॐ ह्रीं जं चतुराननेशलंबोदरीभ्यां नमः / चतुराननेशलंबोदरीश्रीपा० // 8 // पूर्वामिमध्ये / ॐ ह्रीं झं अजेशद्राविणीच्यां नमः / अजेशद्राविणीश्रीपा० // 9 // दक्षिण नतमध्ये / ॐ ह्रीं नं सर्वेशनागरीभ्यां नमः / सर्वेशनागरीश्रीपा० // 10 // पश्चिमवायुमध्ये / ॐ टं सोमेशखेचरीभ्यां नमः / / सोमेशखचरीश्रीपा० // 11 // उत्तरेशानमध्ये / ॐ ह्रीं ठं लांगलीशमंजरीभ्यां नमः / लांगलीशमंजरीश्रीपा०॥१२॥अग्नेययाम्यमध्ये। ॐ ह्रीं डं दारुकेशरूपित्यां नमः / दारुकेशरूपिणीश्रीपा० // 13 // नैर्ऋतपश्चिममध्ये / ॐ ह्रीं हुं अर्धनारीशवीरणीभ्यां नमः। अर्थ नारीशवीरणीश्रीपादुकांपृ० // 14 // वायुसोममध्ये / ॐ ह्रीं णं उमाकतिशकाकोदरीभ्यां नमः / उमाकांतेशकाकोदरीश्रीपा० // 15 // ईशानपूर्वमध्ये // ॐ ह्रीं तं आषाढेशपृतनाभ्यां नमः / आषाढेशपूतनाश्रीपा० // 16 // इति पूजयेत् // ततः पुष्पांजलि गृहीत्वा मूलमुच्चार्य // "अभीष्टमिद्धिं मे देहि शरणागतवत्सल // भक्त्या समर्मये तुल्यमष्टमावरणार्चनम् // 1 // इति पठित्वा / पुष्पांजलिं दत्त्वा विशेषायाबिंदु भैरवोपरि निक्षिप्य पृजितास्तर्पिताः संतु इति वदेत् // इत्यष्टमावरणम् // 8 // ततो भूपुरस्य तृतीयरेखा यां दिग्विदिगंतरालेषु षोडशस्थानेषु दंडीश्वरादिभृग्वीशांतान पूजयेत् // तत्र क्रमः / / पूर्व / ॐ ह्रीं थं दंडीशभद्रकालीभ्यां नमः / दंडीशभद्रकालीश्रीपादुकां पू० ॥१॥दक्षिणे | ॐ ह्रीं दं अत्रीशयोगिनीभ्यां नमः / अत्रीशयोगिनीश्रीपा०॥२॥पश्चिमे // ॐ ह्रीं कमीनेशशंखिनन्यां नमः / मीनेशशंखिनीश्रीपा० // 3 // उनरे / ॐ ह्रींनं मेषेशगर्जनीभ्यां नमः / मेषेशगर्जनीश्रीपा०॥४॥ आये। च्याम् // ॐ ह्रीं पं लोहितेशकालरात्रिन्यां नमः / लोहितेशकालरात्रिश्रीपादुकां पूजयामि तर्पयामि नमः॥ 5 // नत्ये / ॐ ह्रीं फं। For Private And Personal Use Only