________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir श्रीहनुमद्देवतानूतनयंत्रे मूर्ती वा प्राणप्रतिष्ठां करिष्ये / इति संकल्प्य प्रतिष्ठां च कुर्यात् // तथा च // अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुःसामानि च्छंदांसि / क्रियामयवपुःप्राणाख्या देवता / आँ बीजम् / ह्रीं शक्तिः। कौं कीलम् / अस्य नूतनयंत्रे मूतौ वा प्राणप्रतिष्ठापने विनियोगः॥ इति जलं भूमौ शिवा करेणाच्छाद्य ॐ ओं ह्रीं क्रौं यरलँचशपमहसः सोहं अस्य हनुमद्दे | वतासपरिवारयंत्रस्य प्राणा इह प्राणाः // 1 // पुनः ॐ आँ ह्रीं को यरलवैशषसँहंसः सोहं अस्य हनुमद्देवतासपग्विारयंत्रस्य जीव इह स्थितः // 2 // पुनः ॐ आँ ह्रीं क्रौं पॅरलॅब सहसः सोहं अस्य हनुमद्देवतासपरिवारयंत्रस्य सर्वेन्द्रियाणि इह स्थितानि // 3 // पुनः ॐ आँ ह्री को पॅरलँचपसहंसः सोहं अस्य हनुमद्देवतासपरिवारयंत्रस्य वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघाणपाणिपादपायूपस्थानि इहै। वागत्य सुखं चिरंतिष्ठंतु स्वाहा॥४॥इति प्राणान प्रतिष्ठाप्य यःप्राणतो निमिषतोमहित्वविधम इति मन्" इति त्रिवारं पठेत्॥ततःॐ मनोज तिर्जुषता सुप्रतिष्ठा प्रतिष्ठा // इत्युक्त्वा संस्कारसिद्धये पंचदशप्रणवावृत्तीः कृत्वा अनेन श्रीहनुमद्देवतासपरिवारयंत्रस्य गर्भाधाना दिपंचद शसंस्कारान्संपादयामि नमः॥ इति वदेत् / ततः “यंत्रराजाय विद्महे महायंत्राय धीमहि // तन्नो यंत्रः प्रचोदयात्" इत्यष्टोत्तरशतवा रमभिमंत्र्य मूलदेवा ध्यात्वा आवाहनादिपुष्पांतैरुपचारैः पूजयेत् // अथावाहनादिपूजनम् // अक्षतानादाय "ॐ देवेश भक्तिसुलभ परिवारसमन्वित॥ यावत्त्वां पूजयिष्यामि तावद्देव इहावह / / 1 // " मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीहनुमते नमः इहागच्छ इह तिष्ठ एवं सर्वत्र / / इत्यावाहनम् // 3 // "ॐ अज्ञानादुर्मनस्त्वादा वैकल्यात्साधनस्य च // यद्यपूर्ण भवेत्कृत्यं तदाप्यभिमुखो भव॥ 3 // " मू० ॐ भू० श्रीहनुमते नमः इह सम्मुखो भव इति सम्मुखीकरणम् // 2 // "ॐ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये // तस्मै ते| For Private And Personal Use Only