________________ Shri Maharan Aradhana Kendra www.bath.org Acharya Shet Kalassagarsun yanmandir म०म० तरं. 8 एष देवासुरगणाँल्लोकान्पाति गभस्तिभिः // 7 // एष ब्रह्मा च विष्णुश्च शिवः स्कंदः प्रजापतिः / / महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः॥८॥ पितरो वसवः साध्या अश्विनौ मरुनो मनुः // वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः // 5 // आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् // सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः // 10 // हरिदश्वः सहस्राचिः सनसनिर्मरीचिमान // तिमि रोन्मथनः शंभुस्त्वष्टा मार्तण्डकोऽशुमान // 13 // हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः / / अग्निगर्भोदितेः पुत्रः शंखः शिशि रनाशनः / / 12 // व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः // धनवृष्टिरपांमित्रो विन्ध्यवीथीप्लवंगमः / / 13 // आतपी मंडली मृत्युः पिङ्गलः सर्वतापनः // कविविश्वो महातेजा रक्तः सर्वभवोद्भवः // 14 // नक्षत्रग्रहताराणामधिपो विश्वभावनः // तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तु ते // 15 // नमः पूर्वाय गिरये पश्चिमायाद्रये नमः // ज्योतिर्गणानां पतये दिनाधिपतये नमः // 16 // जयाय जयभद्राय हर्यश्वाय नमोनमः // नमोनमः महस्रांशो आदित्याय नमोनमः / / 17 / / नम उग्राय वीराय सारङ्गाय नमो नमः // नमः पद्मप्रबोधाय प्रचण्डाय नमोस्तु ते / / 18 // ब्रह्मेशानाच्युतेशाय मूरायादित्यवर्चसे / / जास्वत सर्वतक्षाय रौद्राय वपुषे / नमः।। 19 / / तमोन्नाय हिमन्नाय शत्रुनायामितात्मने / / कृतघ्ननाय देवाय ज्योतिषां पतये नमः / / 20 / / तपचामीकराभाय हरये विश्वकर्मणे / / नमस्तमोभिनिनाय कचये लोकसाक्षिणे // 21 // नाशयत्येष वै भृतं तमेव मृजति प्रभुः // पायत्येष तपत्येष है वर्षत्येष गतस्तिभिः // 22 // एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः / एष चैवाग्निहोत्रं च फलं चैवाग्रिहोत्रिणाम // 23 // देवाश्च कतवश्चैव ऋतूनां फलमेव च // यानि कत्यानि लोकेषु मवेंषु परमः प्रभुः // 24 // एनमापत्सु कच्छेषु कांतारेषु भयेषु च // 197 // For Private And Personal use only