________________ Shri Maharan Aradhana Kendra waw.kabatm.org Acharya Shet Kalassagarsun yanmandir मं० म० खं. 1 ते ई०८ // 196 // विकर्तनो विवस्वांश्च मार्तंडो भास्करो रविः // // लोकप्रकाशकः श्रीमाँसोकचक्षुहेश्वरः / लोकमाक्षी त्रिलोकेशः कर्ता हता नमि हा // 6 // तपनस्तापनश्चैव शुचिः मताश्ववाहनः // गभस्तिहस्तो बृन्ना च सर्वदेवनमस्कृतः / / 7 / / एकविंशतिरित्येष स्तव इष्टः सदा मम // देहारोग्यकरश्चैव धनवृद्धियशस्करः // 8 // स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः // य एतेत महा बाहो मध्ये ग्लवनोदये // 9 // तौति मां प्रणतो भूत्वा नवपापैः प्रमुच्यते / / कायिकं याचिकं चैव मानसं यह दुष्कृतम् / 10 // एताप्येन तन्मर्व प्रणश्यति न मशयः // एप जप्यञ्च होमश्च संध्योपामनमेव च // 13 // भलिमंत्रीमंत्रश्च / धूपत्रस्तथैव च // अन्नप्रदाने नाने च प्रणिपाते प्रदक्षिणे / / पृजितोयं महामंत्रः नर्वपापहरः शुभः / / 12 // एवमुक्त्वात भगवान भास्करो जगदीश्वरः // आमंत्र्य कृष्णतनयं नवांतरधीयत / / 13 / / मांगोपि स्तवराजेन सुवा सप्ताश्ववाहनम् / / पृतात्मा नीरजः श्रीमांस्तम्मादर्गाद्विमुक्तवान् // 4 // इति माम्बपुराणे सूर्यस्तवराजः ममामः / / शुभम् // अथ सूर्य त्याष्टोत्तरशतनामस्तोत्रप्रारंभ : // धौम्य उवाच / / ॐ मूार्यमा भगवटा पृषार्कः मविता रविः // गम्तिमानजः कालो मृत्युर्दाता प्रभाकरः।। 1 / / पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ॥मोमो बृहस्पतिः शुक्रो बुधोङ्गारक एव च // 2 // इन्द्रो विवस्वान्दीतांशुः शुचिः शौरिः शनैश्चरः // ब्रह्मा विष्णुश्च रुद्रश्य कंदो वै वरुणो यमः॥ 3 // वैद्युतो जाठरश्चामिरेधनस्ते जसांपतिः॥ धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः॥४॥ कृतं त्रेता द्वापरश्च कलिः नवमलाश्रयः / / कला काष्ठा मुहूर्तश्च क्षपा, यामस्तथा क्षणः / / " // मंवत्मरकरोऽश्चन्थः कालचको विभावसुः // पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः मनाननः / / 6 / / काल For Private And Personal use only