________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्य्यनारायणाय नमः॥धूपं समर्पयामि / इति सर्वत्र॥तर्जनीमूलयोरंगुष्ठयोगे धूपमुद्रया नाभिदेशतः तां धूपयित्वा देवस्य वामभागे धूपपात्रं निधाय शंखजलमुत्सृजेत् // इति धूपम् // 1 // ततः दीपपात्रं गोघृतेनापूर्य मंत्राक्षरतंतुभिर्वर्ती निक्षिप्य प्रणवेन (ॐ)प्रज्वाल्य घंटा वादयन नेत्रादिपादपर्यंतं दीपं प्रदर्शयेत्॥"ॐ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः॥स बाह्याध्यंतरज्योतिदीपायं प्रतिगृह्यताम्"॥ मूलं पठित्वा ॐ भू० स० दीपं समर्पयामि॥इति पठित्वा देवस्य दक्षिणभागे निधाय शंखजलमुत्सृज्य मध्यमांगुष्ठलग्ने दीपमुद्रां प्रदर्शयेत ॥२॥ततो देवस्याग्रे देवदक्षिणतो वा जलेन चतुरनं मंडलं कृत्वा स्वर्णादिनिर्मित भोजनपात्रं संस्थाप्य तन्मध्ये षड्ररमोपेतं विविधप्रकार नैवेद्यं निधाय " ॐ ह्रीं नमः " इत्यय॑जलेन प्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तादृशं वामं निधाय नैवेद्यनाच्छाद्य (ॐ8 यँ ) इति वायुषीजेन षोडशधा संजप्य वायुना तद्गतदोषान संशोप्य ततो दक्षिणकरतले तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवद्यं प्रदर्थ (ॐ रं) इति वह्निबीजेन षोडशवारं संज्यप्य तदुत्पन्नाग्निना तद्दोषं दग्ध्वा ततो वामकरतले (ॐ वं ) इति अमृतबीजं विचित्य तत्पृष्ठल| नं दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्श्य ( ॐ वं ) इति सुधाबीजं षोडशवारं संजप्य तदुत्थामृतधारया प्लावितं विज्ञाव्य मूलेन प्रोक्ष्य धेनु / मुद्रां प्रदर्श्य मूलेनाष्टधाभिमंत्र्य गंधपुष्पाभ्यां संपूज्य देवस्योगतं तेजः स्मृत्वा वामांगुष्टेन नैवेद्यपात्रं स्पृष्टा दक्षिणकरेण जलं गृहीत्वा "ॐ| सत्पात्रसिद्धं सुहविविविधानेकभक्षणम् // निवेदयामि देवेश सानुगाय गृहाण तत् // 1 // " मूलं पठित्वा ॐ भू० सां० नैवेद्यं समर्पयामि के है। इति भूतले देवदक्षिणे जलं क्षिप्त्वा वामहस्तेन अनामामूलयोरंगुष्ठयोगे ग्रासमुद्रां प्रदर्शयेत् // इति नैवेद्यम् // 3 // "ॐ नमस्ते देव देवेश संवतृतिकरं परम् // परमानंदपूर्ण त्वं गृहाण जलमुत्तमम्"॥ 1 // इति जलम् // ४॥"ॐ उच्छिष्टोप्यशुचिर्वापि यस्य स्मरण For Private And Personal Use Only