________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir प्रयोगविधानम् // “ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा / / यः स्मरेत्युंडरीकाक्षं स बाह्यान्यतरः शुचिः।। 3 // " इति मंत्रण मंडपातरं संप्रोक्ष्य तत्र तावत् आसनभूमौ कूर्मशोधनं कार्यम्। यत्र जपकर्ता एक एव तदा कूर्ममुखे उपविश्य जपं दीपस्थापनं च कुर्यात्॥ यत्र बहवो जापकास्तत्र कूर्ममुखे दीपमेव स्थापयेत्।। इति कूर्मशोधनं विधाय तत्रासनाधो जलादिना त्रिकोणं कृत्वा तत्र ॐ कूर्माय नमः // 3 // ॐ ह्रीं आधारशक्तिकमलासनाय नमः // 2 // ॐ पृथिव्यै नमः।।३।। इति गंधाक्षतपुष्पैः संपूज्य तदुपरि कुशासनं 1 तदुपरि ) मृगाजिनं 2 तदुपरि कंबलाद्यासनम् 3 आस्तीर्य स्थापितानां त्रयाणामासनानामुपार क्रमेण ॐ अनंतासनाय नमः / / 1 / / ॐ विमला ? सनाय नमः // 2 // ॐ पद्मासनाय नमः // 3 // इति मंत्रत्रयेण त्रींस्त्रीन् दर्भान् प्रत्येकमुपरि निदध्यात् / / एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वा उपविश्य आसनं शोधयेत् // तत्र मंत्रः॥ॐ पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषिः। कूमो देवता / सुतलंच्छंदः। आसने विनियोगः / / ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता / / त्वं च धारय मां देवि पवित्रं कुरु चासनम्।। 1 / / इति मंत्रणासनं / पोक्षयेत् // ततः मूलेन शिखां बद्धा ॐ केशवाय नमः॥॥ॐ नारायणाय नमः // 2 // ॐ माधवाय नमः // 3 // इति त्रिराचम्य ) प्राणायाम कुर्यात् / / तद्यथा। दक्षिणहस्तांगुष्ठेन दक्षनासापुटं निरुध्य वामनासापुटेन मूलं षोडशवारं जपञ् शनैः शनैः प्राणाख्यवायुमाकृष्य शिरसि सहस्रारे धारयेदिति पूरकः // 1 // पुनः दक्षहस्तानामिकातर्जन्यंगुष्ठैः नासापुटद्वयं निरुध्य मूलं चतुःषष्टिवाराञ्जपन् कुंभयेत् / // 2 // पुनर्दक्षनासापुटांगुष्ठनिरोधं त्यक्त्वा मूलं द्वात्रिंशद्वारं जपञ्छनैःशनैस्तद्वायुं रेचयेत् // 3 // इति प्राणायामत्रयं कृत्वा देशकालो संकीर्त्य अमुकगोत्रचामुकदेवशर्माहं श्रीविष्णुदेवताया अमुकमंत्रसिद्धिप्रतिबंधकाशेषदुरितक्षयपूर्वकामुकमंत्रसिद्धिकामोऽयात्य यावता For Private And Personal Use Only