________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsur Gyanmandir दधानमपरं हस्तांबुजं जानुनि ॥सीतां पार्श्वगतां सरोरुहकरां विद्युनिभा राघवं पश्यंती मुकुटांगदादिविविधाकल्पोज्ज्वलांगं भजे // // पू०ख० 1 इति ध्यायेत् / ततः सर्वतोभद्रमण्डले ॐ में मंडूकादिपरतत्त्वांतपीठदेवताभ्यो नमः इति पीठदेवताः संपूज्य नवपीठशक्तीः पूजयेत् तद्यथावि• तं० पूर्वादिक्रमेण / ॐ विमलायै नमः / ॐ उत्कपिण्यै नमः 2 ॐ ज्ञानायै नमः 3 ॐ क्रियायै नमः 4 ॐ योगायै नमः 5 ॐ प्रह्वथै तरं०७ नमः 6 ॐ सत्यायै नमः 7 ॐ ईशानायै नमः 8 मध्ये ॐ अनुग्रहायै नमः 5 // इति पूजयेत् / ततः स्वर्णादिनिर्मित यंत्र मति वा / अग्युत्तारणपूर्वकम् ॐ नमो भगवते रामाय सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगपद्मपीठात्मने नमः॥इति मंत्रण पुष्पाद्यामनं दया पीठ मध्ये संस्थाप्य प्राणप्रतिष्ठां च कृत्वा पुनर्थ्यात्वा वाहनादिपुष्पांतैरुपचारैः संपूज्य देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् / तत्र क्रमः / / पुष्पांजलिमादाय ॐ संविन्मयः परा देव परामृतरसप्रिय // अनुज्ञां देहि मे गम परिवारार्चनाय मे॥ इति पठित्वा पथ्यांजलिं दद्यात् / / इत्याज्ञां गृहीत्या आवरणपूजामारभेत् / देववामपाचे श्रीसीतायै नमः / सीताश्रीपादुकां पूजयामि तर्पयामि नमः / इति मर्वत्र / अनि कोणे / ॐ शायि नमः शाश्रिीपा० 2 दक्षिणपाचे ॐ शराय नमः 3 वामपाचे ॐ चापाय नमः 4 इति पूजयेत् // ततः पुष्पांजलिमादाय मूलमुच्चार्य ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल // भक्त्या समर्पये तत्यं प्रथमावरणार्चनम् // 1 // इति पठि। त्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत / इति प्रथमावरणम् // 1 // ततः षट्कोणकेसरेषु अग्निकोणे ॐ रां हृद। याय नमः 1 निर्कते ॐ ह्रीं शिरसे स्वाहा 2 वायव्ये ॐ ॐ शिखायै वषट् 3 ऐशान्ये ॐ र कवचाय हूं 4 पृज्यपृजकयोमध्ये // शा // 56 // For Private And Personal use only