________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir संपूज्य जपं कुर्यात् / अस्य पुरश्चरगं द्वादशलक्षजपः / द्वादशसहस्रहोमः / तनदशांशन नर्पणमार्जनब्राह्मणभोजनं च कुर्यात् / एवं कते मंत्रः सिद्धो भवति / सिद्ध मंत्र मंत्री प्रयोगान साधयेत् / तथा च / वर्णलक्षं जपेन्मत्र दीक्षितो विजितेन्द्रियः॥ तत्सहस्रं प्रजहयानिलराज्यपरिप्लतैः // 1 // एवं संपूजितो विष्णुः प्रदद्यादिष्टमान्मनः // पायसेन वृताक्तेन मंत्रवर्णमहस्रकम् // 2 // जुहुयान्मा| नवः सिद्धयै समिद्भिः क्षीरभूरुहाम् // तत्संख्ययां पयोक्ताभिः सर्वपापविमुक्तये // 3 // इति द्वादशाक्षरीविष्णुमंत्रप्रयोगः // ॥श्रीगणेशाय नमः // अथ राममंत्रप्रयोगः // मंत्रो यथा / “रां रामाय नमः // " इति षडक्षरमंत्रः // अस्य विधानम् / अस्य मंत्रस्य ब्रह्मा ऋषिः / गायत्री छन्दः / श्रीरामो देवता। गं बीजम् / नमः शक्तिः / चतुर्विधपुरुषार्थसिद्धये जपे विनियोगः॥ ॐ ब्रह्मणे ऋषये नमः शिरसि 1 गायत्रीछन्दसे नमः मुखे 2 श्रीरामदेवतायै नमः हृदि 3 रां बीजाय नमः गुह्ये 4 नमः शक्तये नमः पादयोः 5 विनि योगाय नमः सर्वांगे 6 इति ऋष्यादिन्यासः // ॐ गं अंगुष्ठान्यां नमः / ॐ रौं तर्जनीभ्यां नमः 2 ॐ हं मध्यमाभ्यां नमः 3 ॐ र अनामिकाभ्यां नमः 4 ॐ रौं कनिष्ठिकाभ्यां नमः ५ॐ र करतलकरपृष्ठाभ्यां नमः 6 इति करन्यासः // ॐ रां हृदयाय नमः / ॐ शिरसे स्वाही 2 ॐ रूं शिखायै वषट् 3 ॐ Rs कवचाय हुँ 4 ॐ रौं नेत्रत्रयाय वौषट् 5 ॐ रः अस्त्राय फट 6 इति हृदयादि षडंगन्यासः // ॐ रां नमः ब्रह्मरंधे 1 ॐ रां नमः धुवोर्मध्ये 2 ॐ मां नमः हृदि 3 ॐ यं नमः नानौ 4 ॐ नं नमः लिंगे ५ॐ में नमः पादयोः 6 इति मंत्रवर्णन्यासः // इति न्यासविधिं कृत्वा ध्यायेत् / कालांभोधरकांतिकांतमनिशं वीरासनाध्यासिन मुद्रां ज्ञानमयीं | For Private And Personal Use Only