________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir निलयं कात्या जगन्मोहनम् // आबद्धांगदहारकुंडलमहामौलिं स्फुरत्कंकणं श्रीवत्साकमुदारकौस्तुभधरं वंदे मुनींद्रः स्तुतम् // इति ध्यात्वा सर्वतोभद्रमंडले में मंडकादिपरतत्त्वांतपीठदेवताभ्यो नमः। इति पीठदेवताः संपूज्य पीठशक्तीः पूजयेत // नद्यथा / पूर्वादिक्रमेण ॐ विमलायै नमः / ॐ उत्कर्षिण्यै नमः 2 ॐ ज्ञानायै नमः 3 ॐ क्रियायै नमः 4 ॐ योगायै नमः ५ॐ प्रवयै नमः 6 ॐ सत्यायै नमः 7 ॐ ईशानायै नमः 8 मध्ये अनुग्रहायै नमः 5 इति नवपीठशक्तीः संपूजयेत् / ततः स्वर्णादिनिर्मित यंत्रमन्युत्तारणपूर्वकम् ॐ नमो जगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगपद्मपीठान्मने नमः // इति मंत्रण पुष्पा द्यामनं दत्वा पीठमध्ये संस्थाप्य पुनर्थ्यात्वा मूलेन मृति प्रकल्प्य पाद्यादिपुष्पांतैरुपचारः मपूज्य देवाज्ञां गृहीत्वा आवर णपूजां कुर्यात् / / तत्र कमः // पुष्पांजलिमादाय ॐ संविन्मयः पग देव परामृत रमप्रिय // अनुन्नां विष्णो मे देहि परिवारार्चनाय मे // 1 // इति पठित्वा पुष्पांजलिं च दत्त्वा आवरणपूजामारभेत् / पटकोणकेमरेषु अग्निकोणे ॐ हृदयाय नमः / नैर्ऋते ॐ नमो शिरसे स्वाहा 2 वायव्ये भगवते शिखायै वषट् 3 इशान्ये वासुदेवाय कवचाय हुँ 4 देवतापाश्चिमे ॐ नमो भगवते वासुदेवाय अस्वाय / फट 5 इति पंचांगानि पूजयेत् // ततः पुष्पांजलिमादाय मूलमुच्चार्य ॐ अभीष्टसिद्धिं मे देहि शरणागनबन्सल // भन्या समर्पये तुज्यं / प्रथमावरणार्चनम् // इति पठित्वा पुष्पांजलिं च दत्वा पूजितास्तपिताः संतु इति वदेत् / इति प्रथमावरणम् // // ततः पूज्यपूजकयो मध्ये प्राची प्रकल्प्य ततोष्टदले पूर्व ॐ वासुदेवाय नमः वासुदेवश्रीपादुकां पूजयामि तर्पयामि नमः / इति सर्वत्र / दक्षिणे ॐ संकर्ष गाय नमः संकर्षणश्रीपा० 2 पाश्चिमे ॐ प्रद्युम्नाय नमः प्रद्युम्नश्रीपा० 3 उत्तरे ॐ अनिरुद्धाय नमः अनिरुद्धश्रीपा० 4 अमित For Private And Personal Use Only