________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir rur शि० त० शिवे पीठे गंधादिपूजनं कृत्वा अधःशाय्येकाताशी जपं कुर्यात् / अस्य पुरश्चरण विंशतिसहस्रजपः / तत्तद्दशांशन होमतर्पणमार्जन पू० ख० / चाबाह्मणभोजनं च कुर्यात् / एवं कृते मंत्रः सिद्धो भवति / सिद्धे च मंत्रे मंत्री प्रयोगान् साधयेत् / तथा च / अधःशाय्येकाताशी | ब्रह्मचारी हविष्यभुक् // अयुते वे जपेत्सर्व प्रत्यहं पूजयोच्छवम् // 1 // जुहुयात्तदशांशेन तद्दशांशेन तर्पणम् // मार्जनं तदशांशेन तरं०६ तद्दशांशेन भोजयेत् // 2 // एवं कृते तु सिद्धिः स्यात्फलार्थ तु ततो जपेत् // पुरश्चरणमेवं तु कृत्वा संपूज्य शंकरम् // 3 // जपेत्त्वरितरुद्रं तु सर्वकामसमृद्धये // श्रीकामः शांतिकामो वा जपेल्लक्षमतंद्रितः॥४॥ बिल्वसमिद्भिः श्रीकामः शांतिकामः शमीमयैः।। जयादाज्यसंमिश्रेस्तर्पणं मार्जनं ततः॥५॥जप्त्वा लक्षं सुपुत्रार्थी पायसं जहुयानतः। वित्नार्थी श्रीफलैहोममायुष्कामस्तु दूर्वया // 6 // तिलैराज्येन मंमिश्रेस्तेजस्कामो घृतेन वै॥बीहितिः पशुकामस्तु राष्ट्रकामस्तु वै यवैः॥ 7 // पायसं सर्वकामेन होतव्यं शर्करान्वितम् // मध्य तान्या पत्राणि तीव्रज्वरविनाशिना॥८॥हिमभृतज्वरार्थ तु गुडूचीभिर्जुनेद ध्रुवम्॥सर्वरोगविनाशाय सूर्यस्याभिमुखो जपेत्॥९॥अयुते दे जपाहोमः कार्योर्कसमिधा शुभः॥औदुंबरैरन्नकामस्तेजस्कामस्तु बादरैः॥१०॥अपामार्गसमिद्धोमाद्भूतबाधा विनश्यति॥ग्रहबाधाविनाशाय / जपेदश्वत्थसन्निधौ // 11 // लवणान्वितदध्यातास्तीक्ष्णायाश्वत्थसंभवाः // हूयंते समिधः शुष्काः स्वाहांत मंत्रमुच्चरेत // 12 // दशपंचाहतीर्हत्या गच्छगच्छेत्युदीरयेत् // यावद्धोमो बलिदेयः पुरुषाहारसम्मितः॥१३ // एवं कृते प्रमुच्येत पुमान स्त्री वा महाग्रहात॥ |जुहुयाच्छतपत्राणि संहृष्टो जयमामुयात् // 14 // लाजाहोमेन कन्यार्थी कन्यां पामोति रूपिणीम् / / लाजाश्च मधुसंमिश्राः श्वेतपुष्पा णि वा पुनः॥ 15 // हूयंते हरिते देशे तस्य विश्वं वशे भवेत / वामांगमुत्तमं कार्य स्वीवशित्वे विचक्षणैः // 16 // हस्त्यश्वामा 133 // For Private And Personal Use Only