________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir i०म०जलधारां च दच्या स्वच्छयोणाशोष्य "ॐ नमो भगवते सकलगुणात्मशक्तियुताय अनन्ताय योगपीठा-मने नमः // " इति मंत्रणसं. 1 पुष्पायासनं दत्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च रुत्वा पुनर्व्यात्वा मलेन भर्ति प्रकल्प्य पाचादिपुष्पांतैरुपचारैः संपूज्य देवाज्ञया आवरण शितं. पूजां कुर्यात् / तद्यथा। पुष्पांजलिमादाय "संविन्मयः परो देवः परामृतरसपिय॥अनुनां शिव मे देहि परिवारार्चनाय मे॥३॥"इत्यानांतरं०६ गृहीत्वा पुष्पांजलिं च दत्त्या आवरणपूजा कऱ्यांत // पंचकोणे / ईशान्याम् " ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपति ब्रह्मणोधिपतिर्बला शिरोभे अस्त सदाशिवोम // ॐ ईशानाय नमः / ईशानश्रीपादुकां पूजयामि यामि नमः॥इति सर्वत्र // 1 // पूर्वेधी HIॐ तत्पुरुषाय विद्महे महादेवाय धीमहि॥तन्नो रुद्रः प्रचोदयात्" ॐ तत्पुरुषाय नमः। तत्पुरुषशीपा०॥२॥दक्षिणे-"ॐ अघोरेन्योऽय घोरेश्यो घोरघोरतरेत्यः॥ मायः सर्वशत्यो नमस्ते अस्तु रुद्ररूपेयः॥ "ॐ अघोराय नमः / अघोरश्रीपा०॥३॥पश्चिमे-ॐ वामदे बाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्व भूतदमनाय नमो मनोन्मनाय नमः॥" ॐ वामदेवाय नमः / बामदेवश्रीपा०॥४॥उत्तरे ॐ सद्योजावं प्रपद्यामि सद्योजाताय वै नमो नमः भवेभवे नातिभवे भवस्व मां भवोद्भवाय नमः // ॐ सद्योजाताय नमः / सद्योजातश्रीपा० // 6 // इति पंचमूर्तीः पूजयेत् // ततः पुष्पांज पालिमादाय मूलमुच्चार्य "अभीष्टसिद्धि मे देहि शरणागतवत्सल // भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् // 1 // " इति पठित्वा / पुष्पांजलिं च दत्त्वा विशेषा_विंदु निःक्षिप्य पूजितास्तर्पिताः संतु इति वदेत् / इति प्रथमावरणम् // 1 // ततः पंचकोणाग्रेषु पेशा न्यादिक्रमेण / ॐ निवृत्त्यै नमः / निवृत्तिश्रीपा० // 1 ॥ॐ प्रतिष्ठायै नमः / प्रतिक्षाश्रीपा० // 2 // ॐ विद्यायै नमः। For Private And Personal Use Only