________________ Acharya Shri Kalassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobalrm.org नमः / मृतिश्रीपा० 8 इत्यष्टौ शक्तीः पूजयित्वा पुष्पांजलिं च दद्यात् / इति पंचमावरणम् // 5 // तबाह्येष्टदले प्राचीक्रमण ॐ धारायै नमः / धाराश्री. 1 ॐ मायायै नमः / मायाश्रीपा० 2 ॐ अवन्यै नमः / अवनिश्रीपा० 3 ॐ पद्मायै नमः। पद्माश्रीपा०४ ॐ शांतायै नमः / शांतश्रीपा० ५ॐ मोपायै नमः मोघाश्रीपा०६ ॐ जयायै नमः जयाश्री०७ ॐ अमलायै नमः। अमलाश्रीपा० 8 इत्यष्टौ शक्तीः पूजयित्वा पुष्पांजलिं च दद्यात् / इति षष्ठावरणम् // 6 // ततो भूपुरे इन्द्रादिदशदिक्पालान वज्राद्यायुधानि च पूजयित्वा पुष्पांजलिं च दद्यात् / इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य जपं कुर्यात् / अस्य पुरश्चरण | मकलक्षजपः। दशद्रव्यैर्दशांशतो होमः। तत्तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनं च कुर्यात / एवं कते मंत्रः सिद्धो भवति / सिद्ध मंत्र मंत्री प्रयोगान् साधयेत् / तथा च "जपेन्मंत्रमिमं लक्षमेवं ध्यायञ्जितेन्द्रियः // जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसंप्लुतैः॥१॥ बिल्वं पलाश खदिरं परं च तिलसर्षपौ // दुग्धं दधि पुनर्वा होमे तानि विदुर्बुधाः // 2 // एवंकते प्रयोगार्हो जायतेऽयं महामनुः // अयुतं जुहुया / दिल्वसमिद्भिः संपदे सुधीः // 3 // जुहुयाद्ब्रह्मवृक्षस्य समिद्भिर्बलतेजसे / खादिरैरयुतं हुत्वा कांतिं पुष्टिमवानुयात् // 4 // वट वृक्षस्य समिधो जुहुयादयुतावधि // धनधान्यसमृद्धः स्यादचिरेणैव साधकः // 5 // तिलैस्तत्संख्यया हुत्वा सर्वपापैः प्रमुच्यते // सिद्धार्थेरयुतं हुत्वा शत्रून्विजयते नृपः // 6 // अनेनैव विधानेन नश्येन्मृत्युरकालजः // पायसेन कृतो होमो रक्षाश्रीकीर्ति कांतिदः॥ // 7 // गोदुग्धेन च शुद्धानं हुत्वा कृत्यां विनाशयेत् // अयमेव मतो होमः शांतिश्रीसंपदावहः // 8 // दधिहोमेन संवादं कुर्यादि For Private And Personal Use Only