________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir 0 = मंत्रस्य कहोल ऋषिः।गायत्री छंदः।मृत्युंजयो महादेवो देवता / जूं बीजम्। सः शक्तिः।सर्वेष्टसिद्धयर्थे जपे विनियोगः ॐ कहोर्षये नमः | शिरसि 1 गायत्रीछंदसे नमः मुखे 2 मृत्युंजयमहादेवदेवतायै नमः हृदि 3 जूं बीजाय नमः गुह्ये 4 सः शक्तये नमः पादयोः 5 // शित. विनियोगाय नमः माङ्ग 6 इति ऋष्यादिन्यामः॥ ॐ मां अंगुष्ठात्यां नमः 1 ॐ सी तर्जनीन्यां नमः 2 ॐ मूं मध्यमात्यां नमः 3 तरं०६ ॐ मैं अनामिकाभ्यां नमः 4 ॐ मां कनिष्ठिकाभ्यां नमः ५ॐ मः करतलकरपृष्ठाभ्यां नमः 6 इति करन्यासः // ॐ सां हृदयाय नमः / ॐ मी शिरसे स्वाहा २ॐ सू शिखायै वषट् 3 ॐ मैं कवचाय हुँ 4 ॐ मां नेत्रत्रयाय वौषट् ५ॐ सः अस्त्राय फट / इति हृदयादिपडंगन्यासः // एवं न्यासं कन्या ध्यायेत् / चन्द्राकामिविलोचनं स्मितमुखं पनद्वयातःस्थितं मुद्रापाशमृगाक्षसूत्रविलासन्दा प्राणि हिमांशुपनम् / / काटीरन्दगलसुधाप्लततनं हारादिभूपोज्ज्वलं कात्या विश्वविमोहनं पशुपति मृत्युंजयं भावयेत् / / 1 / / इति ध्यात्या सर्वतोभद्रमंडले लिंगतोभद्रमंडले वा पीठपजां विधाय पूक्ति शिवपीठे वामादिनवपीठशक्तीः संपूजयेत् / तद्यथा / पूर्वादिक्रमण / ॐell वामायै नमः 1 ॐ ज्येष्ठाय नमः२ॐ रौयै नमः३ ॐकाल्यै नमः 4 ॐ कलविकरिण्यै नमः५ॐ बलविकारिण्यै नमः६७ बलप्रमथिन्य नमः 7 ॐ सर्वभूतदमन्यै नमः 8 मध्ये ॐ मनोन्मन्यै नमः 5 इति पूजयेत् // ततः स्वर्णादिनिर्मित यंत्रं मृति वा तानपात्र निधाय / धृतेनात्यज्य तदुपरि दुग्धधारां जलधारां च दत्त्वा स्वच्छवस्त्रण संशोष्य ॐ नमो भगवते सकलगुणात्मशक्तियुक्ताय अनंताय योगपीठा कात्मने नमः // इति मंत्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा पुनर्थ्यात्वा मूलेन मूर्ति प्रकल्प्य पायादिपुष्पांतरुपचारैः||74 संपूज्य देवाज्ञया आवरणपूजां कुर्य्यात् // पुष्पांजलिमादाय ॐ संविन्मयः परो देवः परामृतरसप्रिय // अनुज्ञां शिव मे देहि परिवाराच // 116 // For Private And Personal Use Only