________________ Shri Mahavir Jain Aradhana Kendra www.kabatin.org Acharya Shri Kalassagarsun Gyanmandir गगनायै नमः / गगनाश्रीपा० 2 ॐ रक्ताय नमः। रक्तश्रीपा० 3 ॐ कालिकायै नमः कालिकाश्रीपा० 4 ॐ महोच्छुप्मायै नमः। महोच्छ्ष्माश्रीपा० 5 इति पूजयित्वा पुष्पांजलिं च दद्यात्॥इति द्वितीयावरणम्॥२॥ततोष्टदले पूज्यपूजकयोरंतराला प्राची तदनुसारेण / अन्या दिशः प्रकल्प्य प्राचीक्रमेण ॐ वृषभाय नमः। वृषभश्रीपा० 1 ॐ क्षेत्रपालाय नमः / क्षेत्रपालश्रीपा० 2 ॐ दुर्गायै नमः। दुर्गाश्रीपा० 3 ॐ कार्तिकेयाय नमः कार्तिकेयश्रीपा० 4 ॐ नंदिन नमः / नंदिश्रीपा० . ॐ विनेशाय नमः / विघ्नेशश्रीपा० 6 ॐ श्यामाय नमः।श्यामाश्रीपा० 7 ॐ सेनाय नमः। सेनश्रीपा• 8 इति पूजयित्वा पुष्पांजलिं च दद्यात् / इति तृतीयावरणम् // 3 // तबाह्ये प्राच्यादिक्रमेण ॐ बायै नमः / ब्राह्मीश्रीपा० 1 ॐ माहेश्वर्य नमः। माहेश्वरीश्रीपा. 2 ॐ कौमार्य नमः / कौमारीश्रीपा० 3 ॐ वैष्णव्यै नमः / वैष्णवीश्रीपा० 4 ॐ वाराह्य नमः / वाराहीश्रीपा-५ॐ इन्द्राण्यै नमः / इन्द्राणीश्रीपा०६ ॐ चामुंडायै नमः / चामुंडाश्रीपा०७ ॐ महालक्ष्म्यै नमः / महालक्ष्मीश्रीपा० 8 इति पूजयित्वा पुष्पांजलिं च दद्यात / इति चतुर्थावरणम् // 4 ततो भूपुरे पूर्वादिक्रमेण इन्द्रादिदशदिक्पालान् वज्राद्यायुधानि च पूजयित्वा पुष्पांजलिं च दद्यात् / इत्यावरणपूजां कृत्वा धूपादि नमस्कारांतं संपूज्य जपं कुर्यात् / अस्य पुरश्चरणं चतुर्दशलक्षं जोत तत्तदशांशेन होमतर्पणमार्जनब्राह्मभोजनं च कुर्यात् ।एवं कृते मंत्रः सिद्धो भवति सिद्ध च मंत्र मंत्री प्रयोगान् साधयेत् / तथा च / “मनुलक्षं जपेन्मंत्रं तत्सहस्रं यथाविधि // जुहुयान्मधुरासिक्तैरारम्बधस। मिरैः // 1 // एवं यो भजते मंत्री देवेशंतमुमापतिम् // स भवेत्सर्वलोकानां प्रियः सौभाग्यसंपदाम् // 2 // इत्यष्टाक्षरशिवमंत्रप्रयोगः॥ अथ व्यक्षरमृत्युंजयमंत्रप्रयोगः // (मंत्रमहोदधौ शारदायां च ) मंत्रो यथा-ॐ हौ जं सः। अस्य विधानम् / अस्य व्यक्षरात्मकमृत्युंजय For Private And Personal Use Only