________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassaga suyanmandir येत् / तथा च-तत्वलक्षं जपेन्मंत्र दीक्षितः शेववर्मना // तावत्संख्यामहस्राणि जुहुयात्यायसैः शुभैः // 1 // ततः सिद्धो भवेन्मंत्रः साधकाभीष्टसिद्विदः / इत्थं संपूजयेद्दवं सह नित्यशो जपेत // 2 // सर्वपापविनिर्मुक्तः प्राप्नुयाद्वांछितां श्रियम् // द्विसहस्र जपेद्रोगान्म च्यते नात्र संशयः // 3 // त्रिसहस्रं जपेन्मंत्र दीर्घमायुरवाप्नुयात् // सहस्रवृद्ध्या प्रजपेत्सर्वान्कामानवाप्नुयात् // 4 // आज्यान्विी तस्तिलैः शुद्धजयालक्षमादरात् // उत्पातजनितान्क्लेशान्नाशयेन्नात्र संशयः॥ शतलक्षं जपेत्साक्षाच्छिवो भवति मानवः॥ 5 // इति / शारदातिलकंक्तिशिवपंचाक्षरमंत्रप्रयोगः // अथ अदाक्षरीशिवमंत्रप्रयोगः (शारदातिलके) // मंत्री यथा--ह्रीं ॐ नमश्शिवाय ही इत्यष्टाक्षरो मंत्रः // अस्य विधानम्--ॐ अस्य श्रीशिवाष्टाक्षरमंत्रस्य वामदेव ऋषिः / पंक्तिच्छंदः / उमापतिर्देवता सर्वेष्टसिद्धये / विनियोगः // ॐ वामदेवर्षये नमः शिरसि / पंक्तिश्छंदसे नमः मुख 2 उमापतिदेवतायै नमः हृदि 3 विनियोगाय नमः सर्वांगे 4 इति ऋप्यादिन्यासः // ह्रीं ॐ अंगुष्ठाम्यां नमः / ॐ नं तर्जनीभ्यां नमः 2 ॐ मं मध्यमाभ्यां नमः 3 ॐ शि अनामिकाल्यां नमः ॐ वां कनिष्ठिकाभ्यां नमः ५ॐ यं करतलकरपृष्ठात्यां नमः 6 इति करन्यासः // ह्रीं ॐ हृदयाय नमः 1 ॐ नं शिरसे स्वाहा ॐ मंशिखायै वपट् 3 ॐ शिं कवचाय हुँ 4 ॐ वां नेत्रत्रयाय वौषट् 5 ॐ यं अस्त्राय फट 6 इति हृदयादिषडंगन्यासः // एवं न्यासं कृत्वा ध्यायत // "बंधूकसन्निभं देवं त्रिनेत्रं चन्द्रशेखरम् / / त्रिशूलधारिणं बंदे चारुहामं सुनिर्मलम् // 1 // कपालधारिणं देवं वरदानयहस्तकम् / / उमया सहितं शंभुं ध्यायेत्सोमेश्वर मदा // 2 // इति ध्यायेत् / ततः पीठादौ गचिते सर्वतोभद्रमंडले लिंगतोभद्र मंडले वा यूवात शिवे पीठे वामादिनवशक्तीः संपूज्य ततः स्वर्णादिनिर्मित यंत्रं मूर्ति वा ताम्रपात्रे निधाय घृतेनान्यज्य तदुपरि दुग्धधारा For Private And Personal Use Only