________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir // 114 // मं० म० 3 ॐ एकनेत्राय नमः / एकनेत्रश्रीपा० 4 ॐ एकरुद्राय नमः एकरुद्रश्रीपा० . ॐ त्रिमूर्तये नमः / त्रिमूर्तिश्रीपा० 6 ॐ श्रीकंठायपू० खं० 1 नमः / श्रीकंठश्रीपा० 7 ॐ शिखांडेने नमः / शिखंडिश्रीपा० 8 इति विनेशान पूजयित्वा पुष्पांजलिं च दद्यात / इति तृतीयावरणम् शि. M // 3 // ततोष्टदलायेषनरादिक्रमेण / ॐ उमायै नमः / उमाश्रीपा० 1 ॐ चण्डेश्वराय नमः चण्डेश्वरश्रीपा० 2 ॐ नंदिने नमः / / | तरं०६ नंदिश्रीपा० 3 ॐ महाकालाय नमः / कहाकालश्रीपा० 4 ॐ गणेशाय नमः गणेशश्रीपा० // ॐ वृषभाय नमः / वृषभश्रीपा०६ * ॐ गारिटये नमः / भुंगरिटिश्रीपा० 7 ॐ स्कंदाय नमः / स्कंदश्रीपा० 8 इति गणान्पूजयित्वा पुष्पांजलिं च दद्यात् / इति चतुर्था वरणम् // 4 // ततो भूपुरे पूर्वादिक्रमेण ॐ लं इन्द्राय नमः / ॐ अग्नये नमः 2 ॐ मं यमाय नमः 3 ॐ शं निव॑तये नमः / Kalॐ वं वरुणाय नमः 5 ॐ यं वायवे नमः 6 ॐ के कुबेराय नमः 7 ॐ हं ईशानाय नमः 8 इन्द्रेशानयोर्मध्ये ॐ आं ब्रह्मणे नमः / वरुणनितिमध्ये ॐ ह्रीं अनन्ताय नमः१०॥ इति इन्द्रादिदशदिक्मा लान पूजयित्वा पुष्पांजलिं च दद्यात् / इति पंचमावरणम् // 5 // , ततः पूर्वादिक्रमेण इन्द्रादिसमीपे ॐ वं वनाय नमः 1 ॐ शं शक्तये नमः 2 ॐ दं दण्डाय नमः 3 ॐ खं खड्गाय नमः / ॐ पा पाशाय नमः 5 ॐ अं अंकुशाय नमः 6 ॐ गं गदाये नमः 7 ॐ त्रिं त्रिशूलाय नमः 8 ॐ पं पद्माय नमः / ॐ चं चक्राय नमः 10 // इत्यत्राणि पूजयित्वा पुष्पांजलिं च दद्यात् // इति षष्ठावरणम् // 6 // इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य 114 // जिपं कुर्यात् // अस्य पुरश्चरणं चतुर्विशतिलक्षात्मकं जपः। जपांते दशांशेन वा चतुर्विशतिसहस्रमंत्रैः पायसं त्रिमधुपलाशन होमयेत् / तत्तदशांशेन तर्पणमार्जने कृत्वा शुद्धान विप्रांश्च पायसादिना भोजयेत् / एवं कृते मंत्रः सिद्धो भवति / सिद्धे च मंत्र मंत्री प्रयोगान साध For Private And Personal Use Only