________________ Shri Maharan Aradhana Kendra waw.kobatm.org Acharya Shet Kalassagarsun yanmandir i०माकान्यामं च कुर्यात् / तथा च तत्र क्रमः // ॐ अस्य विनेशादिकलामातृकान्यासस्य गगक ऋषिः। निवृयायत्री छंदः प. खं०१ विनायको देवता / हलो बीजानि / स्वराः शक्यः / मवेष्टमिध्ये न्यासे विनियोगः // ॐ गाँ हृदयाय नमः 1 // ॐ गी शिरसे गतं. स्वाहा 2 // ॐ ] शिखायै वषट् 3 // ॐ मैं कवचाय हुँ 4 // ॐ गौं नेत्रत्रयाय वौषट् 5 // ॐ गः अस्वाय फट् // 6 // एवं तर.५ षडंगन्यासं कृत्वा गजाननं ध्यायेत् // अथ ध्यानं // "गुणांकुशवराभातिपाणिरक्ताजस्तया // प्रिययालिंगितं रक्तं त्रिनेत्रं गणपं भजे // 3 // " एवं ध्यात्वा न्यासं कुर्यात् // तथा च तत्र कमः // ॐ अं विशेशही त्यां नमः ललाटे 1 ॐ आँ विनराजश्रीभ्यां नमः है मुखवृत्ने 2 ॐई विनायकाष्न्यिां नमः दक्षिणनेत्रे 3 ॐ ई शिवोनमशान्तिायां नमः वामनेत्रे 4 ॐ विघ्नकत्स्वस्तियां नमः दक्षि) णकर्णे 5 ॐ ॐ विघ्नहर्तृसरस्वतीभ्यां नमः वामकर्ण 6 ॐ गणस्वाहात्यां नमः दक्षिणनासापुटे 7 ॐ एकदंतसुमेधान्यां नमः वामनासापुटे 8 ॐ लं द्विदंतकांतिभ्यां नमः दक्षिणगंडे 9 ॐ लं गजवककामिनीभ्यां नमः वामगंडे 10 ॐ एं निरंजनमोहिनीच्या नमः ऊर्बोष्ठे 11 ॐ ऐं कपर्दिनटीभ्यां नमः अधरोष्ठे 12 ॐ ओं दीर्घजिह्वपार्वतीयां नमः ऊर्ध्वदंतपंक्ती 13 ॐ औं शंकुकर्णज्वा / लिनीभ्यां नमः अधोदंतपंक्ती 14 ॐ अं वृषभध्वजनंदान्यां नमः शिरमि 15 ॐ अः गणेशसुरेशीयां नमः मुखे 16 ॐ कं गजेन्द्र कामरूपिणीयां नमः दक्षिणबाहमले 17 ॐ खं शूर्पकर्णीमात्यां नमः दक्षिणकूपरे १८ॐ गं त्रिलोचनतेजोवतीभ्यां नमः दक्षिणमणिबंधे 19 ॐ चं लंबोदरमत्यात्यां नमः दशांगुलिमूले 20 ॐ ऊँ महानंदविनेशीभ्यां नमः दशांगुल्यये 21 ॐ चं चर्तुमूर्तिस्वरूपिणीच्या | |90 // नमः बामबाहुमूले 22 ॐ छं मदाशिवकामदाभ्यां नमः वामकूपरे 23 ॐ जं आमोदमदजिह्वाभ्यां नमः वाममणिबंधे 24 ॐ झं दुर्मु For Private And Personal use only