________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir तत्र मंत्रः॥ “ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः।।मातरोप्युमरूपाश्च गणाधिपतयश्च ये // 1 // विन्नभूताश्च ये चान्ये दिग्विदिक्षा समाश्रिताः // ते सर्वे प्रीतमनसः प्रतिगृहंत्विमं बलिम् // 2 // " इति मंत्रव्येन दशदिक्षु बाह्ये माषाक्तबालि दद्यात् // इति भूतेन्यो। बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्याचामेत् // ततः "ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा॥यः स्मरेत् पुंडरीकाक्षं स बाह्यान्यतरः शुचिः // 1 // " इति मंत्रेण मंडपांतरं प्रोक्ष्य तत्र तावत् आसनभूमौ कूर्मशोधनं कार्यम् // यत्र जपकर्ता एक एव तदा कर्ममुखे उपवि श्य जपं तत्रैव दीपस्थानं च कुर्यात् // यत्र बहवः जापकास्तत्र कर्ममुखोपरि दीपमेव स्थापयेत् / / एवं कर्मशोधन विधाय तत्रासनाधो जलादिना त्रिकोणं कृत्वा तत्र // ॐ काय नमः // ॐ ह्रीं आधारशक्तिकमलासनाय नमः ॥२॥ॐ पृथिव्यै नमः // इति / | गंधाक्षतपुष्पैः संपूज्य तदुपरि कुशासनं तदपरि मृगाजिनं तदुपरि कंबलाद्यासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेण ॐ अनंतासनाय नमः // 1 // ॐ विमलासनाय नमः // 2 // ॐ पद्मासनाय नमः // 3 // इति मंत्रत्रयेण त्रीन दर्भान प्रत्येकं निद ध्यात् // एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङमुखो वा उपविश्य आसनशोधनं कुर्य्यात् // तत्र मंत्रः / / पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषिः | कर्मो देवता / सुतलञ्छंदः / आसने विनियोगः / / "ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता // त्वं च धारय मां देवि पवित्रं कुरु चामनम् // " इति मंत्रेण आसनं प्रोभ्य // ततो मूलमंत्रेण शिखा बद्धा आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्री * अमुकगणपतिदेवताप्रीतये अमुकमंत्रसिद्धये अमुकसंख्याजपं तत्तद्दशांशहोमतर्पणमार्जनब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये // इति संकल्प्य भृतशुद्धि प्राणप्रतिष्ठामन्तर्मातृकाबहिर्मातृकासृष्टिस्थितिसंहारमातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेण कृत्वा गणेशकलामातृ For Private And Personal Use Only