________________ Shri Mahavn Aradhana Kendra www.kabalrm.org Acharya Shri Kalassagarsur Gyanmandir कुमारीश्रीपा० // ॐ वैष्णव्यै नमः / वैष्णवीश्रीपा०४ // ॐ ह्ल बारायै नमः। वाराहीश्रीपा० 5 // ॐ ऐ इन्द्रा कण्यै नमः। इन्द्राणीश्रीपा०६॥ ॐ औं चामुंडायै नमः / चामुंडाश्रीपा० 7 // ॐ अमहालय नमः। महालक्ष्मीश्रीपा० 8 // 5 इति पूजयेत् / ततः पुष्पांजलिमादाय मूलमच्चायं // अभीष्टसिद्धिं मे देहि शरणागतवत्सल॥भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम Su // इति पठित्वा पुष्पांजलिं च दत्त्वा विशेषा_दिदं निक्षिप्य पृजितास्तपिताः संतु इति वदेत् इति तृतीयावरणम // 3 // ततः लाभपरे पर्वादिक्रमेण इन्द्रादिदशदिक्पालान बजायायुधानि च पूजयेत् // इत्यावरणपूजां कृत्वा धृपादिनमस्कारातं संपज्य जपं कात् / / अस्य पुरश्चरणं चतुर्लक्षजाः।। अष्टद्रव्येर्दशांशतो होमः। एवंकते मंत्रः सिद्धो भवति सिद्धे मंत्र मंत्री प्रयोगान साधयेत् // तथा च // " वेदलक्षं जपन्मंत्रमष्टद्रव्यैर्दशांशतः // हुत्वा पूर्वोदितं पीठे पूजयेद्गणनायकम् // 1 // एवं सिद्धे मनौ कर्यात्प्रयोगानिष्ठसिद्धये / / वशयेत्कमलैर्भपान्मंत्रिणः कुमुदैर्हतैः // 2 // समिरैश्चलदलसमुद्भुतैर्द्धरासुरान् // उदुम्बरोत्थैर्नृपतीन्प्लाटविशान्तिमान // 3 // सौद्रेण कनकपातिगोप्राप्तिः पयसा गवाम् // ऋद्धिर्दध्नोदनरन्नं घृतैः श्रीवतसर्जलम् // 4 // " इति श्रीत्रलोक्य मोहनकरगणेशमंत्रप्रयोगः / / अथ हरिद्रागणेशमंत्रप्रयोगः। ( मंत्रमहोदधौ ) मंत्रो यथा // ॐ हुँगॅग्लौं हरिद्रागणपतये वर वरद सर्वजनहृदयं स्तंभय स्तंभय स्वाहा // इति द्वात्रिंशदक्षरो मंत्रः // अस्य विधानम् // अस्य हरिद्रागणनायकमंत्रस्य मदन ऋषिः / अनुष्टुप् छंदः / हरिद्रागणनायको देवता ममाभीष्टसिद्धयर्थे जपे विनियोगः। ॐ मदनऋषये नमः शिरसि 1 // अनुष्टुपछंदसे| १चलदलोश्वत्थस्तरूपसमिद्भिर्धरासुरान्विप्रान वशयेत्-प्लक्षसमिद्भि यान्-वटजाभिरतिमान (शदान ) / For Private And Personal Use Only