________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir इति प्रथमावरणम्॥ततोष्टदले पूज्यपृजकयोरंतराले प्राची तदनुसारेण अन्या दिशः प्रकल्प्य दक्षहस्ते तर्जन्यगुष्टायां गंधाक्षतपुष्पाणि पू. खं० 1 81 // गृहत्विा प्राचोक्रमेण अष्टसु दिक्षु // ॐ वक्रतुंडाय नमः / बक्रतुंडश्रीपादुकां पूजयामि तर्पयामि नमः॥१॥इति सर्वत्र // एक दंष्ट्राय ग तं० नमः एकदंष्टश्रीपा०॥२॥ ॐ महोदराय नमः / महोदरश्रीपादुकां पूजयामि तर्पयामि नमः // 3 // ॐ हस्तिमुखाय नमः / हस्तिमुखातरं० 5 श्रीपादकां०॥४॥ ॐ लम्बोदराय नमः लम्बोदरश्रीपादुकां // 5 // ॐ विकटाय नमः / विकट श्रीपा० // 6 // ॐ विघ्नराजाय / 5 नमः। विघ्नराजश्रीपा०॥ 7 // ॐ धूम्रवर्णाय नमः / धूम्रवर्णश्रीपा०॥८॥ इत्यष्टौ पूजयेत् / / ततः पुष्पांजलिं दत्त्वाष्टदलायेषु प्राची क्रमेण // ॐ ब्रायै नमः। 1 / / ब्राह्मीश्रीपा० 1 // ॐ माहेश्वये नमः 2 // माहेश्वरीश्रीपा० 2 / / ॐ कौमा य नमः 3 कौमारी श्रीपा० 3 // ॐ वैष्णव्यै नमः 4 // वैष्णवीश्रीपा०४ // ॐ वारायै नमः 5 // वाराहीश्रीपा० 5 // ॐ इन्द्राण्यै नमः 6 // इन्द्राणीश्रीपा० 6 / / ॐ चामुंडायै नमः७ // चामुंडाश्रीपा०७ ॥ॐ महालक्ष्म्यै नमः 8 // महालक्ष्मीश्रीपा० 8 // इत्यष्टौ पजयेत् // ततः पुष्पांजलिं दत्त्वा भुपुरे पूर्वादिक्रमेण इन्द्रादिदशदिक्पालान् बजाद्यायुधानि च पूजयेत् / / इत्यावरणपूजां च कृत्वा धृपादिनमा थे स्कारांतं संपूज्य जपं कुर्यात् / / अस्य पुरश्चरणं चतुर्लक्षजपः। अप्पैर्दशांशतो होमः। मवर्दशांशतस्तर्पणं तद्दशांशेन मार्जनं ब्राह्मण भोजनं च कुर्यात् / एवं कृते मंत्रः सिद्धो भवति सिद्धे एतन्मंत्र मंत्री प्रयोगान् साधयेत् / तथा च / / "एवं ध्यात्वा जपेल्लक्षचतुष्क तद्दशांशतः // अपूपैर्जुहुयाद्वह्नौ मध्वक्तैस्तर्पयेच्च तम् // 1 // घृताक्तमन्नं जुहुयादावर्षादन्नवानावेत् // परमान्नहृता लक्ष्मीरिक्षुदंडैर्नृप * शिरःस्थांकपदैस्तुल्यांकस्थलेषु यंत्रपूर्तिविधेया॥ ASLIL 81 // For Private And Personal Use Only