________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir 0 खं. 1 सन्दे०प. तरं. 4 देवेन भुज्यमानां तु स्मरेतयोनिमण्डले॥” इति वागीश्वरी ध्यात्वा ॐ कुंडाय नमः / इति कुंडं गंधादिभिः संपूजयेत् / इति कुंडं संस्क त्याग्निं प्रतिष्ठापयेत् // अथानिस्थापनम् // मूर्यकांतमणेः सकाशात वा अरणितः श्रोत्रियागारतो वा कांस्यपात्रेण पिहितमग्निं मूलेन फट इत्यस्वमंत्रेणादाय कुंडबाह्ये आनेय्यां निधाय मूलेन हुँ इति वर्मणा उद्घाट्य ज्वलितकुशेन मूलेन फट इत्यस्वमंत्रेण नैऋत्ये कयादांश परित्यजेत् / ततो मूलमंत्रेणाग्निं पुरतो धृत्वा तेनैव वीक्ष्य अस्वेणाल्पं प्रोक्ष्य तेनैव कुशत्रयेण संताड्य ॐ हुं इति वर्मणा संसिंच्य ॐ पर इति वह्निबीजेन चैतन्यं संयोज्य ॐ इति तारेणाभिमंत्र्य धेनुमद्रया ॐ वं इति सुधाबीजेन अमृतीकृत्य ॐ फट् इत्यत्रेण संरक्ष्य अवगुंठन्या मुद्रया ॐ हुँ इति कवचेनावगुंठय ततो बाहुल्यां वह्निपात्रं समुद्धृत्य ॐ इति प्रणबेन कुंडोपरि त्रि मयित्वा "शय्यागतामृत नातां नीलेन्दीवरधारिणीम // देवेन भुज्यमानां तां स्मरेतयोनिमण्डले // " इति ध्यात्वा जानुस्पृष्टधरातलो मूलमंत्रेण योनौ शिवरेतोधि या आत्मसमखं वह्नि धृत्वा ॐ हूँ वह्निचैतन्याय नमः / इति मंत्रेण कुण्डमध्ये स्थापयेत् / ततः ॐ वागीशीवागीश्वराभ्यां नमः / इत्याच मनं दत्त्वा ॐ चितपिंगल हन२ दह 2 पच 2 सर्वज्ञाज्ञापय स्वाहा / इति मंत्रेणाग्निं प्रज्वालयत् / ततो ज्वालिनीभुद्रां प्रदर्य उत्थाय ॐ अग्निं प्रज्वलितं वंदे जातवेदं हुताशनम्॥ सुवर्णवर्णममलं सामद्धं विश्वतोमुखम्॥"इति प्रार्थयेत। ततोऽमेऽमुकनामासि इति नाम कृत्वा वैश्वानरेति मंत्रस्य भृगुऋषिः। गायत्री छन्दः। अग्निदेवता। Rs बीजम् / स्वाहा शक्तिः हवने प्रार्थनायां च विनियोगः। ॐ वैश्वानर जात वेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा” इति मंत्रणाग्निं पायादिभिः संपूज्य न्यासं कुर्यात्। तद्यथा। ॐ स्पं हिरण्यायै नमः लिंगे 1 ॐ गगनायै नमः गुदे 2 ॐ श्यं रक्तायै नमो मर्पि३ ॐ न्यूँ कृष्णायै नमः बक्के 4 ॐ ल्यँ सुप्रभायै नमो नासिकायाम 5 ॐ For Private And Personal Use Only