________________ She avrain Aradhana Kendra Acharya Shri Kalassagasun Gyanmandir व पस्थानि इहैवागत्य सुखं चिरं तिष्टंतु स्वाहा / इति प्राणान् प्रतिष्ठाप्य / यःप्राणतोनिमिषतो महित्वे विधेम इति सन्निति त्रिवारं पठेत्॥ पनोज़तिर्जुपता सुप्रतिष्ठा प्रतिष्ठा इत्युक्त्वा संस्कारसिद्धये पंचदशप्रणवावृत्तीः कृत्या अनेन अमुकदेवतासपरिवारयंत्रस्य गर्भाधाना / / दिपंचदशसंस्कारान्संपादयामि इति वदेत् / ततः ॐ यंत्रराजाय विद्महे महायंत्राय धीमहि तन्नो यंत्रः प्रचोदयात् // इत्यष्टोत्तरशताभिभव्य / मूलदेवतां ध्यात्वा मूलेन मूर्ति प्रकल्प्यावाहयेत् // अथ पाद्यादिपूजन // अक्षतानादाय-देवेश भक्तिमुलभ परिवारसमन्वित // यावत्यां पूजयिष्यामि ताबद्देव इहावह // 1 // आगच्छ जवन देव स्थाने चात्र स्थितो भव // यावां करिष्यामि तावत्त्वं सन्निधौथ भव // 2 // मूलं पठित्वा-ॐ भूर्भुवः स्वः अमुकदेव इहागच्छ इह तिष्ठ। इत्यक्षतान्निःक्षिप्य आवाहनी मुद्रां प्रदर्शयेत् / इत्यावाहनम्॥ V // तवेयं महिमा निस्तस्यां त्वं सर्वग प्रभो // भक्तिनेहममारुष्टदीपवत्स्थापयाम्यहम् // 1 मलं पठित्या। अभूर्भवः स्वः अमुक देव इहतिष्ठ इत्यक्षतान्निःक्षिप्य स्थापनी मुद्रां प्रदर्शयेत् / इति स्थापनम् // 2 // अनन्या तब देवेश मुनिशक्तिरियं प्रभो // सान्निध्यं / कुरु तस्यां त्वं भक्त्यानुग्रहतत्परः // 1 // मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीअमुकदेवते इह सन्निधेहि / इत्यक्षतान्निःक्षिप्य सान्निधापनी मद्रां प्रदर्शयेत् इति सन्निधापनम् // 3 // आज्ञया तब देवेश रुपांभोये गुणांबधे // आत्मानंदैकतृप्तं त्वां निरुणध्मि पितर्गुरो // 1 // मूलं पठित्वा ॐ भूर्भुवः स्वः अमुकदेव इह सन्निरुध्य इत्यक्षतान्निःक्षिप्य सन्निरोधनी मुद्रां प्रदर्शयेत् / इति सन्निरोधनम् // 4 // अज्ञानादुर्भनस्त्वाद्वा वैकल्यासाधनस्य च // यदपूर्ण भवेत्कृत्यं तदप्यभिमुखो भव // मूलं पठित्वा ॐ भूर्भुवः स्वः अमुकदेवता 1 अब स्वेष्टदेवतानामोच्चारणं कुर्यात् / आवाहा देवताभकामर्चपेञ्चान्यदेवताम् / उभाभ्यां लभत शाप मंत्री चञ्चलमानसः // For Private And Personal Use Only