________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsur Gyanmandir नमः। ॐ टं नमः। ॐ ठं नमः / इति द्वादशवर्णान् विन्यसेत्॥२॥ ततः नाभौ दशदले-ॐ डं नमः / ॐ ढं नमः / ॐ णं नमः। ॐ तं नमः। ॐ यं नमः / ॐ दं नमः / ॐ धं नमः / ॐ नं नमः / ॐ नमः / ॐ नमः। इति दशवर्णान विन्यसेत् // 3 // तदधोलिंगे। षड्दले-ॐ बं नमः / ॐ ॐ नमः / ॐ मं नमः / ॐ यं नमः / ॐ रं नमः। ॐ लं नमः / इति बादिलांतान्पड्वर्णान् विन्यसेत् / // 4 // आधारे गुदे चतुर्दले-ॐ वं नमः / ॐ शं नमः / ॐ पं नमः। ॐ से नमः। इति वादिसांतांश्चतुर्वर्णान् विन्यसेत् // 5 // ललाटे द्विदले-ॐ हं नमः / ॐ शं नमः इति द्वौ वर्णो विन्यसेत् // 6 // इति न्यासं कृत्वा ध्यायेत् // आधारे लिंगनाभौ प्रकटित हृदये तालुमले ललाटे वे पत्रे षोडशारे द्विदशदशदले द्वादशा) चतुष्के // वासान्ते वालमध्ये इफकटसहिते कण्ठदेशे स्वराणां हंसं तत्त्वार्थयुक्तं सकलदलगतं वर्गरूपं नमामि // 3 // इत्यंतर्मातृकान्यासः // इत्यंतर्मातृकान्यासं कृत्वा बहिर्मातृकान्यासं कुर्यात् // // अथै बहिर्मातृकान्यासप्रयोगः // ॐ अस्य श्रीवहिर्मातृकान्यासमंत्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, मातृका सरस्वती देवता / हलो | / बीजानि, स्वराः शक्तयः, क्षं कीलकम्, अखिलातये न्यासे विनियोगः // इति जलं भूमौ निःक्षिप्य प्राणायाम कुर्यात् / तथा च इडया अइउकलएऐओऔ एभिः स्वरैः पूरयेत् / पुनः कुचुटुतुपु इति वर्गपंचकेन कुंजयेत् / पुनः यरलवशषसह एभिरष्टभिर्वर्णे रेचयेत् / | इति प्राणायामं कृत्वा ऋष्यादिन्यासादिकं कुर्यात् / तथा च / ॐ अं ब्रह्मणे ऋषये नमः आंशिरसि 1, ॐ इं गायत्रीछन्दसे नमः ई मुखे२, ॐ उं सरस्वतीदेवतायै नमः ॐ हृदये३, ॐ एं हलयो बीजेन्यो नमः ऐ गुह्ये४, ॐ ओं स्वरेण्यः शक्तियो नमः औं पादयोः५, 1 जपार्थं सर्वदेवानां विन्यासे च लिपेविना / कृते तद्धिफलं विद्यात्तस्मादादौ लिॉप न्यसेत् // 2 स्त्रीलिंगपूजने स्त्रीलिंग न्यसेत् // For Private And Personal Use Only