________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir // 43 // प्रतिष्ठाप्य देवतारूपमात्मानं भावयन् प्राणायामं कृत्वा देवं यजेत् // अथांतर्मातृकान्यासः // ॐ अस्यान्तर्मातृकान्या / * खं०१ समंत्रस्य ब्रह्मा ऋषिः, गायत्री छंदः, मातृकासरस्वती देवता, हलो बीजानि, स्वराः शक्तयः, शं कीलकम् अखिलाप्तये न्यासे सन्दे०प० विनियोगः // इति जलं भूमौ निक्षिप्य प्राणायाम कुर्यात् / तथा च इडया अइउलएऐओऔ एभिः स्वरैः पूरयेत् / पुनः कुचुटुतुपु इति वर्गपंचकेन कुंभयेत् // पुनः यरलवशपमह एभिरष्टभिर्वणे रेचयेत् / इति प्राणायामं कृत्वा ऋष्यादिन्यासादिकं कुर्यात् / तथा च ॐ अं ब्रह्मणे ऋषये नमः आं शिरसि 3, ॐ इं गायत्रीछंदसे नमः ई मुखे 2, ॐ उं सरस्वतीदेवतायै नमः ॐ हृदये 3, ॐ ऐं हल्क्यो बीजायो नमः ऐ गुह्ये 4, ॐ ओं स्वयः शक्तियो नमः औं पादयोः 5, ॐ अंशं कीलकाय नमः अः सर्वाङ्ग 6, इति क-यादिन्यासः // ॐ अंकखगघङऔं अंगुष्ठायां नमः 1, ॐचंइंछंजंझंत्रई तर्जनीच्यां नमः 2, ॐ उंटठंडंटुणंॐ मध्य मात्यां नमः 3, ॐ एतथंदधन, अनामिकायां नमः४,ॐ ऑपफवभमंऑकनिष्ठिकाभ्यां नमः५,ॐ अयरलवंशषसहलंमंजः करतलकर पृष्ठास्यां नमः 6 इति करन्यासः // ॐ अंकखगंबंआँ हृदयाय नमः 1, ॐ इंचंछंजझंबंई शिरसे स्वाहा 2, ॐ उंटेठंडंढणंऊँ शिखायै वषट् 3, ॐ एतथंदधनंऐंकवचायहं 4, ॐ ॐबभमंऔं नेत्रत्रयायवौषट् 5. ॐ अंयरलंवंशंषसंहलंशंःअस्त्राय फट 6 इति हृदयादिषडंगन्यासः॥ततः कण्ठस्थपोडशदलपने-ॐ अंआईई उऊलुलंएण्ऑऔंअंः इति षोडशस्वरान न्यसेत॥३॥पुनः हृदयस्थे दादशदले-ॐ के नमः। ॐ खं नमः। ॐ गं नमः। ॐ यं नमः। ॐ ऊँ नमः। ॐ चं नमः / ॐ छ नमः। ॐ जं नमः। ॐ झं नमः ॐ त्रं 1 देवो भूत्वा देवं यजेत् / इति वचनात् / 2 यथा पर्वतधातूनां दोषान् दहति पावकः / एवमतर्गतं पापं प्राणायामेन दह्यते / ३त्रीलिंगपूजने स्त्रीलिंग न्यसेत् / / For Private And Personal Use Only