________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं०म० दहिः रेचयेत // 3 // ततो देहोत्थं भस्म (ॐ) इत्यच्चारितेन मधाबीजेन तदुत्थाऽमृतेन संप्लाव्य पश्चात् (ॐ लँ) इति भूबीजेन पू० खं० 1 तद्भस्म घनीभूतं पिंडं कृत्वा कनकांडवद्भावयेत् // 4 // ततः (ॐ है ) इति आकाशबीजं जपन तलिण्डं मुकुराकारं भावयित्वा तस्य स०दे०प० की मृादिनखांता अवयवा मनसा रचनीयाः // 5 // ततः पुनरपि मृष्टिमार्गण ब्रह्मणः सकाशादाकाशादीनि भूतान्युत्सादयेत् / तथा च | तरं०४ ब्रह्मणः प्रकृतिः / प्रकृतेर्महत् 2 महतोऽहंकारः 3 अहंकारादाकाशः 4 आकाशाद्वायुः 5 वायोरग्निः 6 अग्नेरापः 7 अद्यः | पृथिवी 8 पृथिव्या ओषध्यः 9 ओषधीयोऽन्नम् 10 अन्नाद्रेतः 11 रेतसः पुरुषः 12 इत्युत्पाद्य ॐ हंसः सोहम् इति मंत्रेण ब्रह्म Nणे कभृतं जीवं स्वहृदयांबुजे संस्थाप्य कुंडली मूलाधारगतां स्मरेत / अथ ध्यानम् // रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा करा जैः पाशं कोदंडमिशूद्भवगुणमथ चाप्यंकुशं पंचबाणान् // विधाणामृकपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु मुखकरी प्राणशक्तिः परा नः // 1 // इति भूतशुद्धिप्रकारः // एवं भूतशुद्धिं कृत्वा स्वशरीरे स्वेष्टदेवतायाः प्राणान प्रतिष्ठापयेत् // अथ स्वप्राणप्रतिष्ठाप्रकारः॥अस्य स्वप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुःसामानि च्छन्दांसि, प्राणशक्तिर्देवता, आँ बीजम्॥हीं शक्तिः, कौं कीलकम्, स्वशरीरेऽमुकदेवताप्राणप्रतिष्ठापने विनियोगः॥ॐ ब्रह्मविष्णुमहेश्वरऋषिल्यो नमः शिरसि ॥३॥ॐ ऋग्यजुःसाम च्छंदोत्यो नमो मुखे॥२॥ ॐ प्राणशक्त्यै नमः॥३॥ॐ बीजाय नमः गुह्ये॥४॥ह्रीं शक्तये नमः पादयोः॥५॥ौं कीलकाय नमः सर्वांगे। ॥६॥इति ऋष्यादिन्यासः // ॐ डकखंघगं नाभौ वाय्वग्निवाभ्यात्मने हृदयाय नमः // 1 // ॐ अंचंछंझंजं शब्दस्पर्शरूपरसगंधात्मने शिरसे स्वाहा // 2 // ॐ णटंटंटंडं श्रोत्रत्वङ्नयनजिह्वाप्राणात्मने शिखायै वषट् // 3 // ॐ नंतथंधंदं वाक्पाणिपायपस्थात्मने / For Private And Personal Use Only