________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsun Gyanmandir म. म. // 41 // सिद्धिकामोऽद्यारश्य यावता कालेन सेत्स्यति तावत्कालममुकमंत्रस्येयत्संख्याकजपतद्दशांशहोमतदशांशतर्पणतद्दशांशाभिषेकतह-शांशबापू०ख०१ मणभोजनरूपपुरश्चरणं जपरूपपुरश्चरणं वा करिष्ये इति संकल्प्य ॐ सुदर्शनायास्त्राय फट् इति मंत्रण तालत्रयेण दिग्बंधनं सदेप० कत्या भूतशुद्धिं कुर्य्यात् // अथ भूतशृद्धिप्रकारः // ॐ सूर्यः मोमो यमः कालः संध्या भूतानि पंच च // एते शुभाशुभस्येह कर्मणो / मम साक्षिणः // 1 // भो देव प्राकृतं चित्तं पापाक्रांतमभून्मम // तन्निस्सारय चिनान्मे पापं तेस्तु नमोनमः // 2 // इति प्रार्थ्य दक्षिणभागे-श्रीगुरुग्यो नमः॥ 1 // वामभागे-ॐ गणेशाय नमः // 2 // इति नत्वा भृतशुद्धिं कुर्यात / तथा च कुंभकपाणायामे मूलाधारात् कण्डलनी परदेवतां विसतंतुनिभां समुत्थाप्य ब्रह्मरंध्रगतां स्मृत्वा हृदयस्थं जीवं प्रदीपं कलिकाकारं गृहीत्वा सुषुम्नामार्गेण ब्रह्म र, गत्वा ॐ हंसः सोहं इति मंत्रेण जीवं ब्रह्मणि संयोजयेत / ततः पादादिजानुपर्यंतं चतुष्कोणं बजलांछितं स्वर्णवर्ण पृथ्वीमंडलं ! (ॐ लं) इति भूवीजाट्यं स्मरेत् // 1 // जान्बादिनाभिपर्यंतमर्द्धचन्द्राकारं पद्मयांकितं श्वेतवर्णमपां स्थानं मोममंडलम् ( ॐ . ) इति / वरुणबीजाम्यं स्मरेत् // 2 // नात्यादिहृदयपर्यंत त्रिकोणं स्वस्तिकांकितं रक्तवर्णमानमंडलम्( ॐ Rs ) इति वह्निबीजाध्यं स्मरेत् // 3 // हृदयादिचूमध्यपर्यंत वृत्नं षडिंदलांछितं धूम्राभं वायुमंडलम (ॐ यं) बीजाट्यं स्मरेत् // 4 // भ्रूमध्यादारभ्य ब्रह्मरंध्रांतं वृत्तं स्वच्छं / मनोहरमाकाशमण्डलम् (ॐ हँ ) बीजाढ्यं स्मरेत् // 5 // एवं भृतगणं स्मृत्वा ततः पूर्वोक्नभूमंडले-पादेन्द्रियं / गगनं 2 घाणं 3 गंधः 4 बमा 5 निवृत्तिः६ समानः 7 गंतव्यदेश 8 श्च एवमष्टौ पदार्थाश्चित्याः // 1 // जलमंडले-हस्तेन्द्रिय 1 ग्रहण 2 गाह्य 3 // 41 // 1 यामळे-भूतशुद्धिलिपिन्यासी विना यस्तु प्रगूजयेत् / विपरीतं फलं दद्यादभक्रया पूजने यथा // For Private And Personal Use Only