________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsur Gyanmandir / अथ गृहस्नानप्रयोगः // तात्कालिकोद्धृतोदकेन उष्णोदकेन वा स्नानं कृत्वा न तु पर्युषितशीतोदकेन, ताम्रादिबृहत्पात्रे जलं गृहीत्वा तीर्थान्यावाहयेत् // तत्र मंत्रः-ॐ ब्रह्मांडोदरतीर्थानि करैः स्पृष्टानि ते खे // तेन सत्येन मे देव तीर्थ देहि दिवाकर // 3 // ॐ गंगे। च यमुने चैव गोदावार सरस्वति // नर्मदे सिंधुकावेरि जलेस्मिन्सन्निधिं कुरु // 2 // आवाहयामि त्वां देवि स्नानार्थमिह / सुंदरि // एहि गंगे नमस्तुत्यं सर्वतीर्थसमन्विते // 3 // ॐ पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा / / आगच्छंत पवित्राणि स्नानकाले सदा मम // 4 // इति तीर्थान्यावाह्य / ॐ ऋतं च सत्यमित्यघमर्षणमंत्रेणाभिमंत्र्य वरुणमंत्रण स्नात्वा वक्ष्यमाणैश्चतुर्भि मैत्रः कुशत्रयेण शिरसि जलं प्रक्षिपेत् // तत्र मंत्रः-ॐ सिमक्षोनिखिलं विश्वं मुद्रशुक्र प्रजापते // मातरः सर्वभूतानामापो देव्यः | 1 पुनंतु माम् // 1 // अलक्ष्ममिलरूपा या सर्वभूतेषु संस्थिता // झालयंती निजस्पर्शादापो देव्यः पुनंतु माम् // 2 // यन्मे केशेषु। दौर्भाग्यं सीमंते यच्च मूर्द्धनि / ललाटे कर्णयोरक्ष्णोरापस्तद्नंतु वो नमः // 3 // आयुरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम॥ संतोषः शांतिरास्तिक्यं विद्या भवतु वो नमः // 4 // इति शिरः प्रोक्ष्य हस्तेन जलमादाय नासिकायां संयोज्य ॐ ऋतं च सत्यमित्यधर्मषणमंत्र / पठित्वा जलं वामभागे निक्षिपेत् // एवं स्नात्वा शुष्कं शु कसोत्पनिवस्त्रं परिधाय सूर्यमंत्रेण सूर्यायायं दत्त्वा स्नानीयवस्वं परिपा / ड्याचम्य शैवः पंचत्रिपुडूं वैष्णवों द्वादशोर्द्धपण्डं तिलकं कुर्यात् // अथ तिलकधारणप्रकारः // तत्रादौ शैवे भस्मत्रियंड्रप्रकारः // वामहस्ते दक्षिणहस्तेनानिहोत्रोत्थितं भस्मादाय उदकमिश्रणानन्तरम् ॐअभिरिति भस्म, ॐ वायुरिति भस्म,ॐ जलमिति भस्म, ॐ स्थल / मिति भस्म, ॐ व्योमेति भस्म, सर्वठ हवा इदंभस्म मन एतानि चक्षुषि भस्मानीति भम्माभिमंत्र्य ॐव्यंबकं पठित्वा ॐ तत्पुरुषाय नमः / For Private And Personal Use Only