________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३३ ) कुमारोपरि कौलीनमारोपितममर्षयत् ॥ १४६ ॥ देव ! त्वत्तोऽपि दयया कुमारो यतिरिच्यते । तस्मिन्या प्रीतिरेतस्य सा न देव्यां न च त्वयि ॥१४७॥ सर्वानवद्यचारित्रः कृती कृतयुगोचितः । मैवं वाच्योन भवता दोषस्तस्यैव दुर्मतेः ॥ १४८॥ पुंसः पुराकृतैः पापकर्मभिः कामचारिणः । शत्रवः पुत्रतामेत्य दुःखयन्ति दुरीहिताः ॥ १४९ ॥ चन्द्रापीडं समाक्षिप्य स्तनं प्रस्नुतमात्मनः । अपाययत देवीयं अमुना तच्च विस्मृतम् ॥ १५० ॥ किं कृतो हीनकक्षायां कुमारादपि च त्वया । किं नार्चयन्ति भूपालाः कृतपणतयो भुवि ? ॥ १५१ ॥ किं नैश्वर्यं किं न राज्यं किमून त्वत्प्रसादतः । मन्दभाग्यो वने वासं सर्व संत्यज्य वाञ्छति ॥ १५२॥ किमन्यत्केलिसुहृदं स्वामि च सुखावहम् । स चन्द्रापीडमुन्मुच्य वृताः किं न जायते ? ॥ १५३ ॥ य ईदृशगुणः पापः पित्रोः शोकानलेन्धनम् । शुकवत्पाठितः सोऽयं शुकजातौ पतिष्यति ॥ १५४ ॥ इति शोकाकुलस्यास्य वाचं श्रुत्वा महीपतिः । तमाह शापो न शिशौ कार्यः कोपेऽपि च त्वया ॥१५५॥ सर्वथात्र तमानीय तस्य विज्ञाय निश्चयम् । अनुरूपं विधास्यामो मनः शोकाय मा कृथाः ॥ १५६ ॥ तस्मिन्नेवं वदत्येव कुमारो रचिताञ्जलिः । असहिष्णुरमुं प्राह दोषं विन्यस्तमात्मनि ॥ १५७ ॥ आनेष्याम्यहमेवैनमनुज्ञा तात ! दीयताम् । न चेन्नराः करिष्यन्ति मय्येवापयशो महत् ॥ १५८॥ इति ब्रुवाणं नृपतिरेतदानयनोत्सुकः ।
For Private and Personal Use Only