________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलकारमण्डनम्.
सारमाह
यत्रोत्तरोत्तरं सारासारं सारं तु पूर्वतः । निश्चीयते स साराख्योऽलङ्कारः समुदाहृतः ॥६२॥ राज्येषु विमवः सारं विभवे च महाव्ययः ।
महाव्यये च धर्मार्थो धर्मार्थे पात्रसङ्गमः ॥ ९४ ॥ सामान्य माह
वस्त्वन्तरेण प्रकृतं वस्तु यत्र मलोप्यते ।
अन्योऽन्यगुणसादृश्यात्तत्तु सामान्यमुच्यते ॥६३॥ कनकमन्दिरमध्यगतं हरं तदमितांशुकसंवलितं पुनः नहि ददर्श गिरेस्तनया क्षणं क्षणमपि प्रहितेक्षणसत्वरा ॥९५|| व्याघातमाह
एकेन कृतमन्याहगन्येन क्रियतेऽन्यथा । तेनैव साधनेनासौ व्याघातः परिकीर्तितः ॥६४॥ . • वचसा निर्मिता निन्दा वचसैव निराकृता ।
यै ते तु स.धवो धन्याः खलगवापहारिणः ॥९६।। परिसंख्यामाह
प्रश्नादप्रश्नतो वापि यत्किश्चिद्वाक्यमुच्यते । अन्यस्य तु निरासाय परि संख्या स्मृतेति सा ॥६५॥ किं शीतलं ? हिमकरस्य कराः किमच्छं ___ साधोर्मनः किममृतं ? कमलेशनाम । किं दुखहारि ? हरपादपयोजसेवा
यच्छीलनेन न पुनर्मनुजत्वमस्ति ।। ९७ ।। · भूषणं विदुषां किं ? वाक् , न रत्नं स्वर्णसङ्गतम् ।।
For Private and Personal Use Only