SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. कार्यकारण योश्चैव परस्परविपर्ययः । चतुर्थ्यतिशयोक्तिः सातिशयार्थश्च पञ्चमी ॥ २६॥ क्रमेण उदाहरणानि श्यामलकमलद्वितयं कनकघटाविन्द्रनीलनीलमुखौ।। घटितौ काञ्चनवल्लयां कल्याणमयीति सा देवी ॥ ३४॥ यदियोगेयद्यञ्जनाद्ररुपरि प्रभूतं हेम्नो रजः स्याच्छुरितं नितान्तम् । तदानुकुर्यात्तव पीतचैलप्रभा घनश्यामलरुक्मिणीशः ॥ ३५ ॥ प्रस्तुतान्यता यथा अन्यादृशः स्फुरति यस्य महान्प्रभाव: चातुर्यमप्यसदृशं घटना तथान्या । अन्यद्वपुश्च महतामपि चित्तचौरं संज्ञायते जगति कैरपि गोपवेषः ।। ३६ ॥ कार्यकारणविपर्ययो यथाभीमात्मजाया हृदि ते गुणौघश्चके पदं पूर्वमपूर्वसौख्यः । ततस्त्वमिन्दीवरसुन्दराभो मनस्विनीमानहरो मुरारे ! ॥ ३७॥ अतिशयार्थो यथाश्रीरामचन्द्र ! भवतोऽद्य सविक्रमाङ्का गीतिं निशम्य सुरकिन्नरसुन्दरीभ्यः । चन्द्रे नुदत्यपि मुदा स्वरसौख्यलुब्धो रात्रिं चतुर्युगधरां कुरुते कुरङ्गः ॥ ३८ ॥ दीपकं प्रस्तुतान्यता सकृद्धर्मस्य वर्तनम् । कारकस्य सकृत्तिरमितासु क्रियासु च ॥ २७ ॥ माला गुणावहं चेत्स्यादेतदेवोत्तरोत्तरम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy