SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagauti ya mandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गद्यबद्धश्री मलयसुन्दरी कथा ॥ स्तत्रागात् । तत्र च तौ मिलितौ द्वावपि पुत्रौ दुःखहीनौ कृत्वा महत्तराऽन्यत्र विजहार । तौ च द्वावपि स्वस्वपुरे स्थितौ राज्यं पालयतः स्म । मलयसुन्दरी प्रान्ते आराधनां कृत्वा द्वादशे देवलोके जगाम, महाविदेहे च समुत्पद्य विदेहे सिद्धिं यास्यति । इति मलयसुन्दरीकथां श्रुत्वा मलयसुन्दरीवद् ज्ञानं शीलं च पाल्यं विवेकिमिः । यथा ताभ्यां पूर्वभवे मुनेराशातना कृता तथा न केनापि कर्तव्या ।। श्रीमत्पार्श्वजिनेन्द्रनिर्वृतिदिनाद् याते 'समानां शते, संजज्ञे नृपनन्दना मलयतः सुन्दयसौ नामतः। एतस्याश्चरितं यथा गणभृता प्रोक्तं पुरा केशिना, श्रीमच्छङ्क्षनरेश्वरस्य पुरतोऽप्यूचे मयेदं तथा ॥१॥ सझेपेणाऽवबोधाय विस्तरो दुस्तरो भवेत् । न सक्षेपो न विस्तारः कथितश्चेह तत्कृते ॥ २॥ ॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरमरिकृतायां श्रीमलयसुन्दरीकथायां चतुर्थ उल्लासः ॥ ॥ इति गद्यबद्ध-श्रीमलयसुन्दरीकथा ॥ ॥६४ १ वर्षाणाम् । For Private And Personal Use Only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy