________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
परस्परं सर्व स्वरूपं प्रोक्तम् । घरपालेनोक्तं बलसारं प्रति-रे ! मम पौत्र' देहि ' । तेनोक्तम्- यदि मे सकुटुम्बस्याऽभयं दीयते तदा तं ददामि' राज्ञा प्रपन्ने तेन स दत्तः । राज्ञोत्सङ्गे निवेशितः । प्रोक्तं च'भोः ! किमस्य नाम ?' बलसारेणोक्तम्-'बल इति नाम'। तदा तेन बालेन पितामहकरस्थितदीनारशतग्रन्थिश्चालितः, ततस्तेन तस्य 'शतबल' इति नाम दत्तम् । सर्वस्वं गृहीत्वा श्रेष्ठी सकुटुम्बो जीवन् मुक्तः । सिद्धराजेन सर्व राज्यं पितु।कितम् ।
___ अन्यदा श्रीपार्श्वनाथस्य शिष्यश्चन्द्रयशाः केवली गुरुस्तत्रागात् । तदा तो सूर-वीरधवलौ सकुटुम्बी नृपौ तं नन्तुं गतौ । उपदेशं श्रुत्वा श्रीवीरधवलेन पृष्टम्-'प्रभो ! पुत्री समुद्रे पतिता गजमत्स्येन सुखेन कथमुत्तारिता, स्नेहश्च दर्शितः ! केवली पाह-'श्रयताम , अस्या धात्री वेगवती मृत्वा समुद्रे गजाकारमत्स्यो जातः । भारण्डमुखात् तस्योपरि त्वत्पुत्री पतिता । तस्य मत्स्यस्य तां पश्यतो जातिस्मरणमुत्पन्नम् । ततस्तेन सा पृष्ठे धृतैव तटे मुक्ता, स्नेहेन च पश्यन् समुद्रं गत्वा प्रासुकाहारं गृह्णन् तिष्ठति । स च मृत्वा सुगति यास्यति' । अथ मरो नृपः प्राह-'प्रभो ! किमेतयोर्वधू-पुत्रयोावने दुःखं जातम् ?'। मुनिः प्राह-श्रूयतां तवैव पृथ्वीस्थाननगरे प्रिय मित्रनामा गृहपतिर्लक्ष्मीवान् , परं पुत्रहीनोऽभूत् । तस्य रुद्रा भाद्र प्रियसुन्दरी चेति तिस्रः प्रिया अभूवन् । रुद्रा-भद्रे भगिन्यौ मिथः स्नेहले अभूता. परं तयोद्वयोदयितस्य प्रेमलेशोऽपि न । प्रियसुन्दरी च प्रियस्य प्रियाऽभूत् । अन्पदा तस्य मित्र मदनो नाम प्रियसुन्दर्या रक्तः सन् तया सह हास्य
गयबद्धश्री मलयसुन्दरीकथा ॥
For Private And Personal use only