________________
Shri Mahavir Jain Aradhana Kendra
iwww.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
अथ चतुर्थ उल्लासः ॥ अथ राजा भृत्यानाहूय प्रोचे-'भो ! भवद्भिव, गृहीत्वाऽटव्यां किं कृतम् ? तैरुक्तम्-'सा तत्र मुक्ता सती दीना कम्पमाना जाता, ततोऽस्माभिः स्त्रीहत्या न कृता, तत्र जीवन्त्येव मुक्ता। गज्ञा प्रीत्योक्तम्'भव्या मो! भवन्तः, भव्यं कृतं भवद्भिः । इत्युक्त्वा ते सम्मान्य प्रहिताः । कुमारेणोक्तम्-'भृत्या अटव्यां प्रेष्यन्ते, तस्या मातापित्रोश्च ज्ञाप्यते' । राज्ञा तथा कृतम् । ततः सर्वैरपि बलात् कुमारो भोजितः, पश्चात् सर्वैरपि भुक्तम् । ततो भृत्यैरागत्य प्रोक्तम्-'देव ! सर्वत्राटवी शोधिता, परं सा न लब्धा' । कुमारस्तज्ज्ञात्वा तद्विरहातुरो रात्री खड्गयुक्तोऽचलत् । राज्ञाऽपि कुत्रचित् तमपश्यता ज्ञातम्-'पुत्रो वधूशोधनाय गतो घटते'।
___ अथ मलयसुन्दरीस्वरूप कथ्यते-उदा सा तैभेटैस्तत्र मुक्ता । ते च गताः । साऽचिन्तयत्-'मया किमपि नापराद्धं, कथमयं श्वशुरः कुपितः ?, कर्मण एव वा विपाकोऽयम्' । इति चिन्तयन्ती, रौद्राटव्यां घूक-शिवाफेत्कारान् शृण्वती, दुःखपूरिता 'हा प्राणनाथ ! हा तात ! हा मातः हा भ्रातः!' इति विलापान् विलपन्ती, इतस्ततो भ्रमन्ती पुत्रं सुषुवे । सा विशालभालं बालं दृष्ट्वा हर्ष-शोकाकुलाऽवादीत-'हा वत्स ! वजन्ममहोत्सवमनो
गद्यबद्धश्री मलयसुन्दरीकथा ।। ॥४७॥
For Private And Personal use only