SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीवादिन्द्रपण्डितविरचितं महाविद्याविडम्बनम् | Acharya Shri Kailassagarsuri Gyanmandir वाक्कायचेतः प्रभवापराधप्रबन्धसम्बन्धतमः प्रकीश । उन्मुद्रितज्ञानसुधानिधान गौरीपते त्वां शरणं प्रपद्ये ॥ १ ॥ श्रीभुवनसुन्दरसूरिविरचिता महाविद्याविडम्वनवृत्तिः । श्रीगौर्यस्य विभोस्त्रिपद्यपि पदैर्युक्ताप्रमैः पर्ययद्रव्योद्यन्नदृग्याप्यथ नयानन्तेक्षणप्रेक्षणा । लोका लोकममेयगोचर मिता स्याद्वादवादं रसं दत्ते शाश्वत सौख्यदं स जयतान्मायाक्षरेक्ष्यो जिनः ॥ १ ॥ यां कन्दप्रभवन्मृणालविलसत्तन्त्वात्मना मूर्द्धगां शक्तिं कुण्डलिनीं समुज्वलसुधाधाराः किरन्तीं बुधाः । चञ्चचन्द्ररुचि विचिन्त्य कवितैश्वर्येण वाचस्पति १ "प्रकाशः" इति ज पुस्तकपाठः । १ महाविद्या ० कुर्वन्ति मुदेऽस्तु सा भगवती श्रीशारदादेवता ॥ २ ॥ तर्कादिग्रन्थविषये यत्किञ्चिज्ज्ञायते मया । तत्र श्रीगुणरत्नागुरूणां वाग्विजृम्भितम् ॥ ३ ॥ श्रीमत्त पागणनभोऽङ्गणभानुकल्पश्रीसोमसुन्दरगुरोः प्रवरोपदेशम् आसाद्य साहसमिदं क्रियते मयैतद्गन्धातिदुर्गमपदार्थविवेचनायाम् ॥ ४ ॥ अथ व्याख्यायते किश्चिन्महाविद्याविडम्बनम् । वृद्धाम्नायानुसारेण मन्दधीबुद्धिवृद्धये ॥ ५ ॥ ( भुवन ० ) - इह हि तर्कसाहित्यालङ्कारादिसकलशास्त्रार्थसार्थाम्भोधिपारीणप्रतिभः स्वकी - यादूष्यवैदुष्यकलारञ्जितनानानरेन्द्रसभः श्रीभट्टवादीन्द्रो महाविद्याभ्यासवशसंजातगर्वपर्वताधिरूढवादिवृन्दारकपिपातयिषया महाविद्यास्वरूपमविज्ञायैव विज्ञतयैष महाविद्या विडम्बयतीति साशङ्कपण्डितप्रकाण्डानां नूतनमहा विद्यानुमान परम्परा प्रकटनपाटवेनैवंविधशङ्काशङ्कुसङ्कुलत्वपरिजिहीर्षया महाविद्या जिज्ञासुप्राज्ञावतंसानां विज्ञत्वसिंहासनाध्यारुरोहयिषया च महाविद्याविडम्बनग्रन्थं चिकीर्षुः For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy