________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वदर्शनसंग्रहः-(माधवाचार्यकृतः) । पृ. ९८ एवं च कर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावकारणककार्योत्पादप्रसङ्ग इति स्थूलः
प्रमादः । तथा निरटङ्कि शङ्करकिङ्करेण-" अनुकुलेन तर्केण सनाथे सति
साधने । साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः” ॥ इति । लक्षणावलीटीका न्यायमुक्तावली-( शेषशार्ङ्गधरकृता) पृ. ६ न च केवलान्वयित्वेन सत्प्रतिपक्षत्वासंभवः । केवलान्वयित्वस्यैवात्रासंभवात् । दश
श्लोकीविडम्बने तदनिरुक्तेरुक्तत्वाच । पृ. २३ वादीन्द्रास्तु त्रसरेणुः सावयवावयवो महत्त्वे सति चाक्षुपत्वात् पटवदित्याहुः । पृ. ४२ वादीन्द्रास्त्वेवमाहुः-कालार्थत्वं तु अनाशङ्कनीयमेव, गुणत्वेनैवैषामभ्युपगमातु
परत्वापरत्ववत् ।
For Private And Personal Use Only