________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
III
पृष्ठमा
:: :: ::::
०
२
४
भुवनसुन्दरमरिणा महाविद्याविडम्बनवृत्तौ उद्धृतानां लक्षणादीनां संग्रहः । विषयः प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्यय: परिशेष: साधनाव्यापक: साध्यव्यापकः उपाधिः ... पक्षविपक्षमात्रवृत्तिविरुद्धः ... पक्षत्रयवृत्तिरनैकान्तिक: ... तुल्यबलहेतुसाधितसाध्यव्यतिरेक: प्रकरणसमः ... ... 'व्याप्यं गमकमादिष्टं व्यापकं गम्यमिष्यते । व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव हि ॥... 'न हि पक्षे पक्षतुल्ये वा व्यभिचार: ' इति वचनात् ... ... ... विशेषणाभावाद्वा विशेष्याभावाद्वा विशिष्टाभावः इति न्याय:... ... 'परस्परविरोधे हि न प्रकारान्तरस्थिति:' इति न्याय: (न्यायकुमुमाञ्जलो उदयनाचार्य:)... अनादिः सान्त: प्रागभावः | तादात्म्यनिषेधोऽन्योन्याभाव: अनादिरनन्त: संसर्गाभावोऽत्यन्ताभाव: सादिरनन्त: प्रध्वंसाभाव: ... ... गुणाश्रयो द्रव्यम् ... ... कर्मातिरिक्तो जातिमात्राश्रयो गुणः ... संयोगविभागाजन्यसंयोगविभागासमवायिकारणजातीयं कर्म ... नित्यत्वे सत्यनेकसमवेता जातिः सामान्यापरपर्याया... नित्येष्वेव द्रव्येष्वेव वर्तन्ते एव ये ते अन्त्या विशेषाः ... अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुर्यः सम्बन्धः स समवायः 'आदावन्ते मध्ये च कल्पितमङ्गलानि शास्त्राणि प्रयन्ते । ( महाभाष्ये )... अभावनिरूपक: प्रतियोगी ... ... ... 'द्वौ नौ समाख्यातौ पूर्वोक्तमेवार्थ गमयतः' इति न्याय: ... ... 'सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् । पूर्वत्रापरितोषो वा व्याप्तिवा विषयान्तरे स्वसमवेतकार्योत्पादकं समवायिकारणम् 'रोहिणीसहितमुत्तरात्रयम् । इति श्रीपतिवचने अव्यवधानेन स्वापेक्षणमात्माश्रयः ... पक्षसपक्षविपक्षवृत्तिरनैकान्तिक: व्याप्तिपक्षधर्मतावल्लिङ्गम् ... चोद्यपरिहारसाम्यं प्रतिबन्दीतर्क: ... संदिग्धविपक्षवृत्ति: संदिग्धानकान्तिकः... स्वव्याघातकमुत्तरं जातिः ... ... विरुद्धसमुच्चयो व्याघात: ... ... 'एकस्मिन्ये प्रसज्यन्ते द्वयोर्भावे कथं न ते ' इति न्यायः ...
२५ महाविया०
:: :: :: :: :: :: :: :: :: :: :: ::
mr mmm mr my my
or m m१ ०
० .
२
MN arrorm
०
०
m
० »
» ०
For Private And Personal Use Only