SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाविद्याविडम्बनग्रन्थोल्लिखितानां ग्रन्थकारप्रभृतीनां नानां सूचीपत्रम् । विषयः वादीन्द्रः ( महाविद्याविडम्बनप्रणेता) कुलार्कपण्डित: ( दशश्लोकीमहाविद्याकारिकाकर्ता) ... उदयन: ( प्राचीनन्यायाचार्यः) ... .... वैशेषिका: ( कणादमुनिप्रणीतवैशेषिकदर्शनानुयायिनः ) ... सूत्रकारः ( कणादमहर्षिः) ... ... भाष्यकार: (वैशेषिकसूत्रभाष्यकर्ता प्रशस्तपादाचार्यः) ... टीकाकारा: ( कन्दलीकिरणावल्यादिटीकाकाराः )... ... शिवादित्यः, शिवादित्यमिश्रः ( सप्तपदार्थीप्रभृतिन्यायग्रन्थप्रणेता प्राचीनन्यायाचार्यः) ७४, ९९,१०९,१०७ श्रीसिंहः ( यस्य सभायां वादीन्द्रः धर्माध्यक्षः आसीत् स भूपतिः ) ... ... ... ९९ पूर्वाचार्याः (प्रशस्तपाद-श्रीधर-उदयनादिप्राचीनन्यायाचार्याः) ... ... ... १०९ ::::::: For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy