SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०३ महाविद्याविडम्बनम्। लभ्यान्वयव्यतिरेकिसाध्यव्यापकस्योपाधेरनुपपत्तिः । अयमभिप्रायः-महाविद्यायां हि अपर्यवसान. लभ्यानित्यत्वादिसाध्यसद्भावेन तद्व्यापक उपाधिः सम्भवति, नान्यत्र केवलान्वयिषु । तत्रानन्तरोक्तसाध्यासम्भवात् । तस्मात्केवलान्वयिषूपाधेरभावः इत्यर्थः । इति संक्षेपतोऽस्माभिरुपाधिरुपवर्णितः । महाविद्यानिरासार्थ तन्मूलकषणक्षमः ॥५॥ मूलश्लोकस्तु यो भङ्गिस्थनिवृतिमत्त्वरहितो यदर्जिते मेयता ___ मेयत्वे श्रुतिगोचरत्वविरहः स स्यादुपाधि(वः । शब्दत्वादि निवर्त्यमस्ति न ततः पक्षेतरत्वभ्रमः सर्वत्रैवमुपाधिरप्रतिहतो नो चेन्न हेत्वन्तरे ॥ ६॥ (भुवन० )-श्लोकः स्पष्टः॥५॥ अथ संनह्यतेऽभीष्टविरोधस्तर्कमुद्रया। प्रतिवादिमहाविद्याघर्षणाय विचक्षणः ॥७॥ (भुवन० )-उत्तरश्लोकतात्पर्यमाह-अथ संनह्यते इति । अभीष्टविरोधः संनह्यते सन्नद्धो भवति । कया । तर्कमुद्रया तर्कयुक्त्या ॥७॥ धत्तेऽभीष्टविरुडतां निगदितो हेतुः समुन्मीलयन् इष्टाभावमभीष्टतुल्यनयतः पक्षे विचारक्षमाम् । इति यथाकथितो हेतुःमेयत्वादिः पक्षीकृतशब्दे तत्तदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं साधयन् पक्षे साध्यप्रतीत्यपर्यवसानादायभिमतमनित्यत्वं साधयति। तथा पक्षीकृतशब्दे तत्तदितरवृत्तित्वरहितानित्यत्वात्यन्ताभाववन्निष्ठाधिकरणत्वं साधयन् पक्षे साध्यप्रतीत्यपर्यवसानरूपानित्यत्वसिद्धितुल्यन्यायेन वाद्यभिमतानित्यत्वात्यन्ताभावं साधयति । तेन वाद्यभिमतानित्यत्वरूपसाध्याभावसाधकत्वादयमभीष्टविरुडो विशेषविरुद्ध इष्टविघातकारी चेत्युच्यते । व्यापकत्वाभिमतसाध्याभावव्याप्यत्वं विरुद्धत्वम् । तच्च प्रकृते नास्तीति नायं विरुद्ध इत्यत आह किश्चियापकमीप्सितं तदपरं भेदस्तयोः कीदृशः साध्यत्वे तदभावसाधकतया लोके विरुद्धस्थितिः॥ ८॥ इति । (भुवन० )-अभीष्टविरुद्धतां दर्शयति-धत्तेऽभीष्टेत्यादि । निगदितो हेतुर्मेयत्वादिरभीट्रस्य विरुद्धता अभीष्टविरुद्धता, तां विचारक्षमां धत्ते । किं कुर्वन्समुन्मीलयन् । कम् । इष्टाभावम् । इष्टमनित्यत्वम्, तदभावो नित्यत्वम् । कस्मात् । अभीष्टतुल्यनयत: अभीष्टमनित्यत्वं यथा साध्यते, For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy